पटना, विगत २४ घण्टेषु विद्युत्सम्बद्धेषु घटनासु सम्पूर्णे बिहारे कुलम् २१ जनाः मृताः इति मुख्यमन्त्रीकार्यालयेन शुक्रवासरे उक्तम्।

मधुबनीतः अधिकतमं षट् जनाः मृताः, तदनन्तरं औरंगाबादनगरे चत्वारः, पटनातः द्वौ, रोहतास, भोजपुर, कैमूर, सारण, जहानाबाद, गोपालगंज, सुपौल, लखीसराय, मधेपुरा च जिल्हेषु एकैकं मृत्योः सूचनाः प्राप्ताः इति सीएमओ-संस्थायाः विज्ञप्तौ उक्तम् .

मुख्यमन्त्री नीतीशकुमारः मृत्योः शोकं कृत्वा प्रत्येकस्य मृतस्य निकटजनानाम् कृते चतुर्लक्षरूप्यकाणां अनुग्रहस्य घोषणां कृतवान्।

दुर्गते सर्वाणि सावधानतानि गृह्णीयुः, आवश्यकतापर्यन्तं बहिः गन्तुं परिहरन्तु, आपदाप्रबन्धनविभागेन समये समये निर्गतपरामर्शानां अनुसरणं कुर्वन्तु इति अपि सः जनान् आग्रहं कृतवान्।

विगतसप्ताहात् बिहारे वर्षा, वज्रपातः च प्रहरति, अस्य मासस्य आरम्भात् विद्युत्सम्बद्धेषु घटनासु ७० जनाः मृताः।