बिलासपुर (एचपी), अत्र न्यायालयस्य परिसरस्य अन्तः एकस्य पुरुषस्य उपरि आक्रमणं निन्दनीयम् इति उक्त्वा मुख्यमन्त्री सुखविन्दरसिंह सुखुः शुक्रवासरे अवदत् यत् हिमाचलप्रदेशसर्वकारः अस्मिन् विषये कठोरकार्यवाही करिष्यति।

गुरुवासरे बिलासपुरे न्यायालयस्य परिसरे पूर्वविधायकस्य उपरि आक्रमणे संलग्नः इति कथितस्य पुरुषस्य उपरि गोलीपातः अभवत्।

सुखुः अवदत् यत् राज्यसर्वकारः राज्ये एतादृशीनां घटनानां अनुमतिं न दास्यति, तथा च बिलासपुरस्य डीजीपी, सपा च कठोरकार्याणि कर्तुं निर्देशितौ इति अपि अवदत्।

घटनायां सम्बद्धानां विरुद्धं कानूनानुसारं कार्यवाही भविष्यति इति सः अपि अवदत्।

काङ्ग्रेसनेता बम्बरठाकुरस्य उपरि कथितस्य आक्रमणस्य विषये अधुना विवादस्य सामनां कुर्वतां १३ जनानां मध्ये एकः मोटरबाइकेन सवारौ जनाः सौरभपत्यलस्य उपरि गोलीकाण्डं कृतवन्तौ। बिलासपुरस्य विधानसभासीटस्य पूर्वविधायकस्य उपरि अस्मिन् वर्षे फेब्रुवरी-मासस्य २३ दिनाङ्के आक्रमणं कृतम् इति कथ्यते ।

द्वयोः आक्रमणकारिणां मध्ये एकः पञ्जाबस्य लुधियाना-नगरस्य सन्नी गिल् (३४) इति गुरुवासरे पुलिसैः गृहीतः। अन्यं आक्रमणकारिणं अपि पुलिसैः अन्विष्यते इति ते अवदन्।