कोलकाता, पश्चिमबङ्गस्य उत्तर २४ परगनामण्डले एकस्य क्लबस्य अन्तः एकेन समूहेन बालिकायाः ​​उपरि आक्रमणं कृत्वा स्थानीयटीएमसीनेता जयन्तसिंहस्य अन्यं निकटसहकारिणं पुलिसैः गृहीतम्, येन प्रकरणे तृतीयः गिरफ्तारी अभवत्।

नवीनतमं गिरफ्तारी मंगलवासरे रात्रौ अभवत् इति बैरकपुरपुलिसआयुक्तः सीपी आलोकराजोरिया अवदत्। सः अपि अवदत् यत् अस्य घटनायाः दृश्यात् अष्टौ जनाः चिह्निताः सन्ति, तत्र सम्बद्धानां सर्वेषां विरुद्धं कठोरकार्यवाही भविष्यति।

राजोरिया इत्यनेन उक्तं यत् यतः एषः भिडियो पुरातनः आसीत् तस्मात् भारतीयदण्डसंहितायां (IPC) धाराः अस्मिन् प्रकरणे योजिताः। भारतीयन्यायसंहितायां प्रासंगिकाः खण्डाः अपि वयं योजितवन्तः इति सः अवदत्।

२०२३ तमे वर्षे अन्यस्मिन् प्रकरणे गृहीतः सिंहः जमानतेन बहिः आसीत्, सः बन्धनपत्रेण बहिः आसीत् यत् सः अवैधकार्यं न करिष्यति इति प्रतिज्ञां कृतवान्, सः अधुना तस्य उल्लङ्घनस्य अतिरिक्त-आरोपाणां सामनां कुर्वन् अस्ति

मङ्गलवासरे प्रातःकाले एषा घटना प्रकाशं प्राप्तवती यदा वायरल् जातः एकस्मिन् वीडियो क्लिप् मध्ये केचन जनाः बालिकायाः ​​पादौ हस्तौ च धारयन्ति, अन्ये तु यष्टिभिः ताडयन्ति। अस्य भिडियायाः आधारेण पुलिसैः कार्यवाही आरब्धा, तथा च द्वौ व्यक्तिौ गृहीतौ।

पुलिसस्रोताः अवदन् यत् , यस्य प्रामाणिकता सत्यापिता नासीत्, सः भिडियो न्यूनातिन्यूनं द्वे वर्षे पुराणः आसीत्।

अन्यस्मिन् विकासे कमरहाटीनगरस्य बन्दविपण्यस्य अन्तः अग्निबाणप्रशिक्षणं प्राप्य विडियोमध्ये दृष्टः व्यक्तिः पुलिसैः गृहीतः।

अन्यस्मिन् अपि प्रकरणे यत्र किशोरस्य चिमटेन आक्रमणं कृतम्, राजोरिया इत्यनेन उक्तं यत् पुलिसैः सुओ मोतु प्रकरणं आरब्धम्, अभियुक्तानां सक्रियरूपेण अन्वेषणं च क्रियते।