बार्सिलोना, भारतीयः सवारः कविन् क्विण्टलः अन्यं शीर्ष-१०-समाप्तिम् i FIM JuniorGP World Championship Stk European class event at the Circuit d Catalyuna here on Saturday.

पूर्वदौडस्य पुर्तगाले शीर्षदशसु स्थानं प्राप्त्वा इण्डिया होण्डा टैलेण्ट् अधिग्रहणकार्यक्रमस्य कविन् अत्र द्विदिनात्मके स्पर्धायां फिफ्टी मोटरस्पोर्ट्-दलेन सह सफलतां निरन्तरं कर्तुं पश्यति।

उद्घाटनपरिक्रमं त्यक्त्वा कविन् योग्यतासत्रे i द्वितीयपरिक्रमे दुर्घटनाग्रस्तः अभवत्, आरम्भिकजालपुटे पी३० यावत् अवरोहितः च ।

परन्तु चेन्नैनगरस्य सवारः, यः अद्यैव १९ वर्षीयः अभवत्, सः आर्द्रस्थितौ प्रायः २ प्रतियोगिनां अतिक्रम्य शीर्ष-१०-अन्तर्गतं समाप्तवान् ।

१३ वर्षेभ्यः सवारीं कुर्वन् कविन् इण्डिया नेशनल्स् स्पर्धायां अंकं अर्जयितुं कनिष्ठतमः सवारः अस्ति तथा च इडेमित्सु होण्डा टैलेण्ट् कप चॅम्पियनशिप् उपाधिं i २०२१, २०२३ च प्राप्तवान्

आगामिनि दौडस्य सशक्ततरं परिणामं दातुं वयं पश्यामः इति कविन् अवदत्।

योग्यतासत्रं शनिवासरे निर्धारितम् अस्ति, रविवासरे स्टॉक यूरोपीयवर्गे मुख्यदौडस्य पूर्वं भवति।