ऋणदातृणां समूहः, यः बाइजु इत्यस्य आल्फा इत्यस्मै १.४ अरब डॉलरस्य अवधि-ऋणं दत्तवान्, सः Neuron Fuel Inc., Epic! Creations Inc. तथा Tangible Play Inc. इत्यनेन अमेरिकी दिवालियापनसंहितायां अध्यायः ११ यावत् तेषां विरुद्धं अनैच्छिककार्यवाही आरभ्य, डेलावेर् न्यायालये।

ऋणदातृभिः एकस्मिन् वक्तव्ये उक्तं यत् यदा बाइजुस् स्वस्य अवधि-ऋणदायित्वस्य ($१.२ अरब-ऋणस्य उपरि) डिफॉल्ट् कर्तुं आरब्धवान्, "अस्माभिः सर्वप्रयत्नाः सम्भवः कृतः यत् ब्यजुस्-संस्थायाः बहुविध-डिफ़ॉल्ट्-चिकित्सायां सहायतार्थं उत्पादकरूपेण सहकारिरूपेण च कार्यं कर्तुं शक्नुमः" इति

"किन्तु, एतत् स्पष्टं यत् ब्यजु-प्रबन्धनस्य अवधिऋणानां अन्तर्गतं स्वस्य दायित्वस्य सम्मानं कर्तुं कोऽपि अभिप्रायः वा क्षमता वा नास्ति। वास्तवमेव बीजु-संस्थायाः संस्थापकाः, ये समग्र-उद्यमस्य त्रयः निदेशकाः अपि कार्यं कुर्वन्ति - ब्यजु रवीन्द्रन्, ऋजु रविन्द्रन्, दिव्या गोकुलनाथः च अवैधरूपेण ऋणस्य आयस्य ५३३ मिलियन डॉलरं विमुखीकृतवान्, यस्य स्थलम् अद्यापि अज्ञातम् अस्ति" इति ऋणदातृभिः आरोपः कृतः ।

एड्टेक-कम्पनी पूर्वं दावान् कृतवती यत् कोऽपि धनः सिफन्-रूपेण न निष्कासितः अस्ति तथा च प्रायः ५३३ मिलियन-डॉलर्-रूप्यकाणि "सम्प्रति कम्पनीयाः शतप्रतिशतम् अ-अमेरिकी-सहायककम्पनीयां" सन्ति

ऋणदातारः अपि अवदन् यत् बायजु इत्यस्य असफलनेतृत्वस्य दुर्प्रबन्धनस्य च परिणामेण कम्पनीयाः व्यवसायानां कम्पनीयाः सम्पत्तिमूल्यानां च महत्त्वपूर्णं हानिः अभवत्

"शेयरधारकाः, कम्पनीं प्रति ऋणदातारः च स्वनिवेशस्य मूल्यं क्षीणं दृष्टवन्तः, कर्मचारिणां विक्रेतृणां च समये एव भुक्तिः न कृता, ग्राहकाः च दुःखं प्राप्नुवन्ति" इति ऋणदातृभिः उक्तम्।

एकदा २२ अरब डॉलर मूल्यं प्राप्तस्य एड्टेक् कम्पनीयाः मूल्याङ्कनं ९५ प्रतिशतं परिमितं न्यूनीकृतम् यतः निवेशकाः अनेकपरिक्रमेषु स्वभागं कटितवन्तः।

ऋणदातृणां समूहः स्वस्य कार्येण अवदत् यत्, "एपिक्!, न्यूरॉन् फ्यूल्, टैन्जिबल प्ले च अत्यन्तं आवश्यकनिरीक्षणस्य लाभं प्राप्नुयुः यदा सर्वेषां हितधारकाणां हिताय एतेषां सम्पत्तिनां मूल्यं अधिकतमं कर्तुं योजना विकसिता भवति।

२०२१ तमे वर्षे टर्म लोन्स् इत्यस्य आयं प्राप्तुं बाइजु इत्यस्य आल्फा इति अमेरिकीसहायककम्पनीरूपेण स्थापिता ।

"बाइजु इत्यस्य प्रथमः उल्लङ्घनः २०२२ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्कात् परं न अभवत्, यदा सः आवश्यकानि अलेखाकृतानि त्रैमासिकवित्तीयसूचनाः न प्रदातुं असफलः अभवत्" इति ऋणदातारः दावान् अकरोत् ।

२०२४ तमस्य वर्षस्य फेब्रुवरीमासे ब्यजु इत्यस्य आल्फा इत्यनेन अमेरिकादेशे अध्यायः ११ दिवालियापनसंरक्षणार्थं दाखिलम् आसीत् ।