नवीदिल्ली- ट्रैवलबुकिंग् प्लेटफॉर्म ixigo इत्यस्य संचालनं कुर्वतः ले ट्रेवलोग् टेक्नोलॉजी लिमिटेड् इत्यस्य शेयर्स् ९३ रुप्यकाणां जारीमूल्यानां विरुद्धं ७८ प्रतिशताधिकं प्रचण्डप्रीमियमं स्वीकृत्य मंगलवासरे समाप्ताः।

बीएसई इत्यत्र जारीमूल्यात् ४५.१६ प्रतिशतं अधिकं १३५ रुप्यकेषु अस्य स्टोक् इत्यस्य व्यापारः आरब्धः । पश्चात् ७४.१८ प्रतिशतं कूर्दित्वा १६१.९९ रुप्यकेषु समाप्तम् ।

एनएसई इत्यत्र ४८.४९ प्रतिशतं लाभं प्राप्य १३८.१० रुप्यकेषु सूचीकृतम् । ७८.१९ प्रतिशतं कूर्दनं कृत्वा १६५.७२ रुप्यकेषु समाप्तः ।

कम्पनीयाः विपण्यमूल्याङ्कनं ६२७५.८७ कोटिरूप्यकाणि अभवत् ।

व्यापारस्य परिमाणस्य दृष्ट्या बीएसई इत्यत्र ७६.४३ लक्षं भागं, एनएसई इत्यत्र ९६४.६० लक्षं भागं च दिवसे व्यापारितम् ।

बेन्चमार्क इक्विटी सूचकाङ्काः सेन्सेक्स्, निफ्टी च मंगलवासरे सर्वकालिकं उच्चतमं स्तरं प्राप्तवन्तः। चतुर्थं सत्रं यावत् लाभं समाप्तं कृत्वा ३० भागयुक्तं बीएसई सेन्सेक्सं ३०८.३७ अंकं अथवा ०.४० प्रतिशतं वर्धमानं ७७,३०१.१४ इति नूतनसमापनशिखरं बन्दं कृतवान्। एनएसई निफ्टी ९२.३० अंकं अथवा ०.३९ प्रतिशतं वर्धित्वा २३,५५७.९० इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

ले ट्रेवेनेव्स् टेक्नोलॉजी इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य सदस्यतां गतसप्ताहे बुधवासरे सदस्यतायाः समापनदिने ९८.१० वारं सदस्यतां प्राप्तवती।

७४० कोटिरूप्यकाणां प्रारम्भिकशेयरविक्रये १२० कोटिरूप्यकाणां यावत् ताजाः जारीः, ६,६६,७७,६७४ इक्विटीशेयरस्य विक्रयणप्रस्तावः (ओएफएस) च अन्तर्भवति स्म

अस्य प्रस्तावस्य मूल्यपरिधिः प्रतिशेयरं ८८-९३ रुप्यकाणि आसीत् ।

२००७ तमे वर्षे आलोक बाजपेयी, रजनीशकुमारेन च प्रारब्धः ले ट्रेवलॉग् टेक्नोलॉजी देशस्य प्रमुखः ऑनलाइन-यात्रा-सङ्ग्रहकः अस्ति, यः यात्रिकाणां रेल-विमान-बस-होटेल्-मध्ये स्वयात्रायाः योजनां, बुकिंगं, प्रबन्धनं च कर्तुं साहाय्यं करोति