१५ वारं बाङ्गलादेशस्य शतरंजविजेता जियौर रहमानः भारते प्रसिद्धः व्यक्तिः आसीत् यतः सः विगतदशकत्रयेषु देशे सर्वत्र अनेकप्रतियोगितासु क्रीडितः

शुक्रवासरे बाङ्गलादेशस्य राष्ट्रियशतरंजप्रतियोगितायां एनामुल् होसैनराजिवविरुद्धं १२ तमे दौरस्य क्रीडायां रहमानः भूमौ पतितः। सः त्वरितरूपेण ढाकानगरस्य इब्राहिमहृदयचिकित्सालये प्रेषितः यत्र स्थानीयसमये सायं ७वादने हृदयघातेन मृतः इति घोषितः।

रहमानस्य पुत्रः तहसिन् ताजवार जिया अपि अस्मिन् एव स्पर्धायां क्रीडति, यदा एषा घटना अभवत् तदा सः हॉलस्य अन्तः एव आसीत् ।

रहमानः बाङ्गलादेशस्य सर्वाधिकं अलङ्कृतः शतरंजक्रीडकः अस्ति तथा च १९९३ तमे वर्षे अन्तर्राष्ट्रीयमास्टर-उपाधिं २००२ तमे वर्षे च जीएम-उपाधिं प्राप्तवान् ।सः शतरंज-ओलम्पियाड्-क्रीडायां बाङ्गलादेशस्य कृते १७ वारं स्पर्धां कृतवान्, २०२२ तमे वर्षे चेन्नैनगरे ४४ तमे शतरंज-ओलम्पियाड्-क्रीडायां अभिलेखं स्थापितवान्, यदा सः तस्य... पुत्रः तहसिन् ताजवार जिया प्रथमः पितृपुत्रयुगलः अभवत् यः राष्ट्रियशतरंजदले आसीत् ।

२००५ तमे वर्षे सः २५७० इति रेटिंग् प्राप्तवान्, यत् अद्यापि बाङ्गलादेशस्य शतरंजक्रीडकस्य सर्वोच्चम् अस्ति । सः २००८ तमे वर्षे अपि वार्ताम् अकरोत् यदा सः एकं युवां मैग्नस् कार्ल्सेन् (तदा २७८६ रेटेड्) आकर्षितुं गृहीतवान् ।

एषा वार्ता शतरंजसमुदायं चक्करेण प्रेषितवती यत्र बहवः ज्ञाताः क्रीडकाः शोकं प्रकटयन्ति स्म ।

अखिलभारतीयशतरंजसङ्घस्य (AICF) अध्यक्षः नितिननरङ्गः X विषये शोकं प्रकटितवान् यत् "बाङ्गलादेशस्य राष्ट्रियशतरंजप्रतियोगितायाः समये बाङ्गलादेशस्य ग्राण्डमास्टर जियाउर रहमानस्य आकस्मिकं निधनस्य समाचारेण अतीव दुःखितः।

"भारतीयप्रतियोगितासु सः सुसम्मानितः, नित्यं च प्रतियोगी आसीत् । तस्य परिवारस्य, मित्राणां, बाङ्गलादेशस्य सम्पूर्णस्य शतरंजसमुदायस्य च प्रति अस्माकं हार्दिकं शोकसंवेदना अस्ति" इति सः अवदत्।

ग्राण्डमास्टरः शतरंजप्रशिक्षकः च श्रीनाथनारायणनः अपि शोकं प्रकटितवान्। "शतरंजसमुदायस्य मानवतायाः च भयंकरः हानिः। सः एतादृशः सुन्दरः व्यक्तिः आसीत्। एतावत् युवा, एतावत् अप्रत्याशितम्।" उवाच ।