मोदी ३.० सर्वकारः प्रथमं पूर्णं बजटं २३ जुलै दिनाङ्के प्रस्तुतं करिष्यति।

वित्तमन्त्री निर्मला सीतारमण सहित योजनामन्त्री राव इन्दरजीतसिंह, मुख्य आर्थिक सल्लाहकार वी अनन्त नागेश्वरन, अर्थशास्त्री सुरजीत भल्ला, कृषि अर्थशास्त्री अशोक गुलाटी तथा दिग्गज बैंकर के वी कामथ भी उपस्थित थे।

एतत् मोदी ३.० सर्वकारस्य प्रथमं प्रमुखं आर्थिकदस्तावेजं भविष्यति, यत् २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं मार्गचित्रं कल्पयिष्यति इति अपेक्षा अस्ति।

एफ.एम.सीतारमणः आगामिबजटस्य कृते स्वविचारं प्राप्तुं भारतीयउद्योगस्य कप्तानाः, राज्यवित्तमन्त्रिणः, अर्थशास्त्रज्ञाः च सहितं व्यापकचर्चाम् अकरोत्।

लोकसभानिर्वाचनात् पूर्वं अन्तरिमबजटं प्रस्तुत्य अधुना वित्तमन्त्री २०२४-२५ तमस्य वर्षस्य पूर्णं बजटं प्रस्तुतं करिष्यति यत् अर्थव्यवस्थायाः उच्चवृद्धिप्रक्षेपवक्रतायां निरन्तरं भवितुं सुनिश्चितं भवति तथा च मोदीसर्वकारस्य तृतीयकार्यकालस्य कालखण्डे अधिकानि रोजगारस्थानानि सृज्यन्ते।

मध्यमवर्गाय किञ्चित् राहतं दातुं सीतारमणः आयकरस्य छूटस्य सीमां वर्धयिष्यति इति अपेक्षा अस्ति। एतेन उपभोक्तृणां हस्ते अधिकं प्रयोज्य-आयः स्थापितः भविष्यति, आर्थिकवृद्धिं प्रेरयितुं माङ्गल्याः वृद्धिः भविष्यति ।

न्यूनवित्तघातं, आरबीआइ-संस्थायाः २.११ लक्षकोटिरूप्यकाणां प्रचण्डं लाभांशं, करस्य उल्लासं च दृष्ट्वा वित्तमन्त्रिणः विकासस्य त्वरिततां लक्ष्यं कृत्वा निर्धनानाम् उत्थानं लक्ष्यं कृत्वा समाजकल्याणयोजनानां कार्यान्वयनार्थं नीतयः अग्रे सारयितुं बहु शिरःस्थानं वर्तते।

प्रधानमन्त्री मोदी पूर्वमेव घोषितवान् यत् “आगामिनि ५ वर्षाणि दारिद्र्यविरुद्धं निर्णायकं युद्धं भविष्यति” इति ।

एफ.एम.सीतारमणः तस्मिन् समये बजटं प्रस्तुतं करिष्यति यदा भारतस्य अर्थव्यवस्थायां २०२३-२४ मध्ये ८.२ प्रतिशतस्य दृढवृद्धिः अभवत्, यत् विश्वस्य प्रमुखासु अर्थव्यवस्थासु द्रुततमं भवति, महङ्गानि च ५ प्रतिशतात् अधः गच्छन्ति। अर्थव्यवस्था ८ प्रतिशताधिकवृद्धिप्रक्षेपवक्रतां प्रति गच्छति इति आरबीआइ-संस्थायाः कथनम् अस्ति ।

वित्तघातः अपि २०२०-२१ मध्ये सकलराष्ट्रीयउत्पादस्य ९ प्रतिशताधिकं भवति स्म, तस्मात् २०२४-२५ तमवर्षस्य लक्ष्यस्तरं ५.१ प्रतिशतं यावत् न्यूनीकृतः अस्ति । अनेन अर्थव्यवस्थायाः स्थूल-आर्थिक-मूलभूताः सुदृढाः अभवन् । एस एण्ड पी ग्लोबल रेटिङ्ग् इत्यनेन भारतस्य सार्वभौमरेटिंग् दृष्टिकोणं 'स्थिर'तः 'सकारात्मक' इति कृत्वा देशस्य वित्तस्य उन्नतिः, सशक्तः आर्थिकवृद्धिः च उद्धृता।