कोलकाता, वरिष्ठभाजपानेता सुवेन्दु अधिकारी गुरुवासरे केन्द्रीयवित्तमन्त्री निर्मलासीतारमणाय पत्रं लिखितवान् यत् पश्चिमबङ्गस्य जनानां कृते अभिप्रेतं विकासकल्याणनिधिं विचलितं कृत्वा दुर्व्यवस्थापनं कृत्वा आसन्नवित्तीयसंकटस्य "विलम्बं" कर्तुं शक्यते इति आशङ्का प्रकटिता।

अधिकारी दिल्लीनगरे केन्द्रीयमन्त्रीं अपि मिलित्वा X इत्यत्र साझां कृतवती यत्, "श्रीमती @nsitharaman जी इत्यनेन सह मिलित्वा पश्चिमबङ्गसर्वकारेण विकासात्मककल्याणनिधिनाम् इच्छया विपथनस्य दुरुपयोगस्य च सम्भावनायाः प्रति तस्याः ध्यानं आकर्षयितुं प्रयत्नः कृतः, यथा निराशः प्रयासः राज्ये तदनन्तरं वित्तीयविगलनस्य विलम्बं कुर्वन्ति।"

पश्चिमबङ्गसभायाः विपक्षनेता सीतारमणाय लिखिते पत्रे राज्यस्य वित्तविभागात् जिलादण्डाधिकारिभ्यः कथितस्य संचारस्य सन्दर्भं दत्तवान्। संचारेन राज्यसर्वकारकार्यालयानाम् सर्वेभ्यः स्तरेभ्यः समापनशेषसहितस्य बैंकखातविवरणानां अनुरोधः कृतः इति कथ्यते, यत् "राज्यस्य वित्तीयसंसाधनप्रबन्धनं वर्धयितुं" इति कथ्यते

अधिकारी इत्यनेन चेतावनी दत्ता यत् औद्योगिकीकरणस्य क्षयस्य अनन्तरं "महामारी-प्रेरितस्य रोजगार-संकटस्य मध्यं पश्चिमबङ्गः वित्तीय-पतनस्य कगारे अस्ति" इति ।

"अधुना भयम् अस्ति यत् जनानां कृते अभिप्रेताः विकास-कल्याण-निधिः अनैतिकरूपेण विक्षिप्तः, विलम्बितः, दुर्व्यवस्थापनः वा दुरुपयोगः वा भवितुम् अर्हति यत् राज्ये तदनन्तरं वित्तीय-विगलनं कथञ्चित् विलम्बं कर्तुं शक्नोति" इति सः सीतारामन् अवदत्

पीएमजीएसवाई, एमडीएम (पीएम पोशन), आईसीडीएस, एमएसडीपी (अल्पसंख्याकानां विकासाय) इत्यादीनां केन्द्रीयनिधिनां प्रकाशनं कृत्वा सः राज्यसर्वकारेण धनस्य दुरुपयोगं न भवेत् इति "जनहिताय कठोरवित्तीयनिरीक्षणस्य, जाँचस्य च" आवश्यकतायाः उपरि बलं दत्तवान्