चण्डीगढस्य पंजाबस्य वित्तमन्त्री हरपालसिंहचीमा मंगलवासरे अवदत् यत् राज्यसर्वकारेण पञ्जाब एकवारं निपटान (संशोधन) योजनायाः अन्तर्गतं बकायावसूलीयाः अन्तिमतिथिः १६ अगस्तपर्यन्तं विस्तारिता अस्ति।

चीमा इत्यनेन उक्तं यत् योजनायाः समयसीमायाः विस्तारस्य उद्देश्यं विरासतां प्रकरणानाम् अनुपालनभारं न्यूनीकर्तुं तथा च जीएसटी-व्यवस्थायाः अन्तर्गतं व्यापारः उद्योगश्च स्वस्य अनुपालनं वर्धयितुं समर्थः भवति।

१५ नवम्बर् २०२३ तः कार्यान्विता पञ्जाब-एकवारं बकाया-वसूली-योजना, २०२३, करदातृभ्यः स्वस्य बकाया-बकाया-वकाशस्य एकवारं अवसरं प्रददाति

प्रारम्भे २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं एषा योजना वैधः आसीत् इति सः अवदत्।

करदाताः येषां आकलनं 31 मार्च 2024 पर्यन्तं फ्रेम कृतम् आसीत्, तथा च 31 मार्च 2024 पर्यन्तं पारितस्य रिमाण्ड-आदेशस्य अनन्तरं सर्वाणि सुधारणानि वा पुनरीक्षणं/मूल्यांकनानि, सम्बन्धित-अधिनियमानाम् अन्तर्गतं कुलमाङ्गं (मूल-मूल्यांकन-आदेशानुसारं करः, दण्डः, व्याजं च) सह २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं एककोटिरूप्यकाणि यावत् अस्याः योजनायाः अन्तर्गतं निपटनार्थम् आवेदनं कर्तुं पात्राः सन्ति इति आधिकारिकवक्तव्ये उक्तम्।

योजनायाः प्रमुखलाभेषु 31 मार्च 2024 यावत् एकलक्षरूप्यकपर्यन्तं बकाया भवति चेत् करस्य, व्याजस्य, दण्डस्य च पूर्णतया माफी, तथा च 100 प्रतिशतं व्याजं, 100 प्रतिशतं दण्डं, 50 प्रतिशतं च माफी च एकलक्षरूप्यकाणां तः एककोटिरूप्यकाणां यावत् माङ्गल्याः प्रकरणेषु करराशिः इति वक्तव्ये उक्तम्।

डीलराः ओटीएस-२०२३ इत्यस्य अन्तर्गतं आवेदनसमये सीएसटी-अधिनियम, १९५६ इत्यस्य अन्तर्गतं मूलवैधानिक-प्रपत्राणि प्रस्तूय कर्तुं शक्नुवन्ति, तदनुसारं माफी-गणना भविष्यति इति उक्तम्।

चीमा इत्यनेन उक्तं यत् पञ्जाब-सर्वकारस्य प्रतिबद्धता करदातृणां समर्थनं कर-अनुरूप-संस्कृतेः प्रवर्धनं च अस्ति।

सः अवदत् यत् विस्तारिता समयसीमा आवेदकानां कृते अस्याः योजनायाः लाभं प्राप्तुं अधिकः समयः प्राप्यते।