कोलकाता, पश्चिमबङ्गसर्वकारेण अचलसम्पत्क्षेत्राय प्रदत्तानां अस्थायीराहतपरिहारानाम् निवृत्तेः घोषणा कृता यस्मिन् स्टाम्पशुल्के द्विप्रतिशतं न्यूनीकरणं, सर्कलदरे १० प्रतिशतं न्यूनीकरणं च अन्तर्भवति, यत् सोमवासरात् प्रभावी भवति।

एते लाभाः २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के, कोविड्-१९-महामारी-कारणात् उत्पन्नस्य आर्थिक-मन्दतायाः निवारणाय प्रवर्तिताः, तेषां विस्तारः अनेकवारं कृतः ।

अन्तिमः विस्तारः अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं वैधः आसीत् ।

"प्रकरणस्य अग्रे समीक्षा कृता अस्ति तथा च सर्वान् पक्षान् विचार्य राज्यपालः लोकसेवाहिताय अधुना निर्णयं कृत्वा प्रसन्नः अभवत् यत् डाकटिकटशुल्कस्य क्षमायाः, सर्कल-दरस्य न्यूनीकरणस्य च योजनाद्वयं जुलै-मासस्य प्रथमदिनात् प्रभावेण निरस्तं भविष्यति ," इति सर्वकारीयपरिपत्रे उक्तम् ।

क्रेडाई पश्चिमबङ्गस्य अध्यक्षः मर्लिनसमूहस्य अध्यक्षः च सुशीलमोहता राहतपरिहारार्थं राज्यसर्वकारस्य आभारं प्रकटितवान् परन्तु प्रशासनेन नवीनतमनिर्णयस्य पुनर्विचारं कर्तुं अपि आग्रहं कृतवान्।

"सार्धद्वयवर्षेभ्यः अधिकं यावत् विस्तारितायाः डाकटिकटशुल्कस्य छूटस्य, सर्कल-दरस्य न्यूनीकरणस्य च महामारी-आक्रान्तस्य अचल-संपत्ति-विभागस्य महत्त्वपूर्णः लाभः अभवत्, यः द्वितीयः सर्वोच्चः रोजगार-जनरेटरः अस्ति तथा च राज्य-कोषे पर्याप्तं योगदानं ददाति। २०२३ तमे वर्षे सम्पत्तिपञ्जीकरणात् क्षेत्रेण ७५०० कोटिरूप्यकाणां योगदानं कृतम्" इति मोहता अवदत्।

सः सर्वकारेण आग्रहं कृतवान् यत् आवासीय-एककानां मूल्यनिर्धारणस्य पुनर्मूल्यांकने क्षेत्रस्य सहायतायै वृत्त-दरस्य संशोधनस्य विषये विचारः करणीयः।

मोहता इत्यनेन उद्योगस्य अधिकं समर्थनार्थं मुद्राशुल्कस्य न्यूनीकरणस्य अपि सुझावः दत्तः ।

मोहता अजोडत् यत्, “अस्माकं आशास्ति यत् नगरीकरणेन वर्धितेन, प्रयोज्य-आयस्य वर्धनेन च क्षेत्रं स्वस्य विकास-प्रक्षेपवक्रं निरन्तरं करिष्यति।