मुम्बई, जर्मनीदेशस्य प्रीमियमकारनिर्मातृकम्पनी फोक्सवैगन इण्डिया सोमवासरे अवदत् यत् सः स्वस्य ५-स्टार ग्लोबल एनसीएपी (जीएनसीएपी) सुरक्षा-रेटेड् ताइगुन् तथा विर्टस् मॉडल् इत्येतयोः सर्वेषु रूपेषु षट् एयरबैग्स् प्रदास्यति।

इण्डिया २.० उत्पादविभागस्य आरम्भात् आरभ्य कम्पनी अवदत् यत् सा निरन्तरं स्वस्य उत्पादप्रस्तावस्य वर्धनं कुर्वती अस्ति तथा च भारते स्वस्य कारानाम् ग्राहकानाम् माङ्गं मनसि कृत्वा स्वस्य वेरियन्ट् लाइनअपं विस्तारितवती अस्ति।

यदा उपकम्पैक्ट् क्रॉसओवर एसयूवी ताइगुन् भारते २०२१ तमस्य वर्षस्य सितम्बरमासे प्रक्षेपणं जातम्, तदा थीम-आकारस्य सेडान् विर्टस् इत्यस्य २०२२ तमस्य वर्षस्य मार्चमासे प्रक्षेपणं कृतम् ।

"इण्डिया २.० कारानाम् अस्माकं पोर्टफोलियो सम्पूर्णे लाइनअपमध्ये मानकरूपेण षट् एयरबैग्स् प्रदास्यति। एतेन सह वयं सुरक्षितगतिशीलतायाः प्रति अस्माकं प्रतिबद्धतां प्रदर्शयामः" इति फोक्सवैगन पैसेंजर कार इण्डिया इत्यस्य ब्राण्ड् निदेशकः आशीषगुप्तः अवदत्।

"ताइगुन्-विर्टुस्-योः (तेषां परिचयात्) १ लक्षाधिकं विक्रय-माइलस्टोन् प्राप्तम् अपि वयं हर्षिताः स्मः" इति सः अवदत् ।

अद्यैव फोक्सवैगन इण्डिया इत्यनेन ताइगुन् जीटी लाइन् इत्यस्य १ लीटर टर्बो-पेट्रोल् इञ्जिनस्य, जीटी प्लस् स्पोर्ट् इत्यस्य १.५ लीटर टर्बो-पेट्रोल् विकल्पेन सह द्वौ नूतनौ प्रकारौ प्रदर्शितौ