नवीदिल्ली, फेनोमेनल् एआइ इत्यनेन सोमवासरे उक्तं यत् भारतस्य प्रथमं पूर्णपाठतः विडियो (TTV) आर्टिफिशियल इन्टेलिजेन्स् मञ्चं प्रारब्धम्।

मञ्चः विडियो सामग्रीनिर्माणस्य परिदृश्यं परिवर्तयितुं सज्जः अस्ति इति कम्पनी विज्ञप्तौ उक्तवती।

उन्नत एआइ तथा मशीन लर्निंग प्रौद्योगिकीनां लाभं गृहीत्वा फेनोमेनल् एआई उपयोक्तृभ्यः केवलं पाठविवरणात् उच्चगुणवत्तायुक्तानि विडियो जनयितुं सशक्तं करोति, येन व्यावसायिकं विडियोनिर्माणं सर्वेषां कृते सुलभं भवति इति तया उक्तम्।

नवयुगस्य एआइ स्टूडियो विडियोनिर्माणस्य पारम्परिकचुनौत्यं सम्बोधयति, पाठविवरणं आश्चर्यजनकं, व्यावसायिक-श्रेणी-वीडियोरूपेण परिणतुं निर्विघ्नं, व्यय-प्रभावी च समाधानं प्रदाति इति तया उक्तम्।

अस्य प्रौद्योगिक्या सह उपयोक्तारः विपणनस्य, शिक्षायाः, ई-वाणिज्यस्य, सामाजिकमाध्यमानां, व्यक्तिगतपरियोजनानां च कृते आकर्षक-वीडियो-निर्माणं कर्तुं शक्नुवन्ति, येन विडियो-निर्माणं स्क्रिप्ट्-लेखनम् इव सरलं भवति, अस्मिन् सन्दर्भे, एकः संकेतः इति, एतत् अजोडत्