२०२२/२३ ऋतुकाले मे २१ दिनाङ्के अयं मेलः अभवत्, विनिसियस् ब्राजीलदेशस्य प्रति जातिगतदुर्व्यवहारं निर्देशयन्तं प्रशंसकं चिह्नितवान् यत् वैलेन्सिया-क्रीडकैः सह मैदानस्य अन्तः विवादं कृतवान् यत् सप्तक्रमाङ्कस्य रक्तपत्रं प्राप्तम्

“त्रयाणां प्रतिवादीनां विनिसियस् जूनियरस्य नैतिक-अखण्डतायाः विरुद्धं अपराधः इति घोषितः, यत् जाति-प्रेरणया सह कार्यं कृत्वा व्यापकं जातम्, तेषु प्रत्येकं अष्टमासस्य कारावासस्य दण्डः, फुटबॉल-क्रीडाङ्गणेषु प्रवेशं प्रतिषिद्धः च अस्ति वर्षद्वयस्य अवधिपर्यन्तं फुटबॉलक्रीडा” इति रियलमेड्रिड्-संस्थायाः आधिकारिकजालपुटे प्रकाशितं वक्तव्यं पठितम् ।

"त्रयैः आरोपिभिः स्वस्य आपराधिकदायित्वं स्वीकृतम् अस्ति तथा च अस्माकं खिलाडी विनिसियस् जूनियर, रियल मेड्रिड् सीएफ, शेषजनाः च सम्बोधितं क्षमायाचनपत्रं सार्वजनिकं कृतम् ये स्वव्यवहारेन अपमानितं आहतं च अनुभवन्ति स्म। स्वस्य खेदं दर्शयितुं अतिरिक्तं त्रयः आरोपिणः स्वपत्रे प्रशंसकान् पृच्छन्ति यत् स्पर्धासु जातिवादस्य असहिष्णुतायाः च सर्वान् अवशेषान् निर्वासयन्तु” इति वक्तव्ये उक्तम्।

रियल मेड्रिड्-क्लबः १-० इति स्कोरेन वैलेन्सिया-विरुद्धं क्रीडायां पराजितः अभवत् ।

विनिसियस् जूनियरः लॉस ब्लैङ्कोस्-नगरं गमनात् परं बहुवारं जाति-दुर्व्यवहारस्य विषयः अभवत् । एट्लेटिको मैड्रिड्-नगरस्य विश्वासिनः २३ वर्षीयस्य प्रति एतादृशानि निन्दनानि अनेकवारं प्रयुक्तवन्तः, परन्तु एषः निर्णयः नूतनं पूर्वानुमानं स्थापयति यतः प्रथमवारं एतादृशः निर्णयः अभवत्

“आपराधिकन्यायालयैः न्यायाधिकरणैः च प्रदत्तानां एतादृशानां कार्याणां प्रथमः दण्डः एषः एव ।

"रियल मेड्रिड्, यत् अस्मिन् प्रक्रियायां विनिसियस् जूनियर इत्यनेन सह निजी अभियोजनं एकत्र आनयत्, अस्माकं क्लबस्य मूल्यानां रक्षणाय, फुटबॉल-क्रीडा-जगति यत्किमपि जातिवादी व्यवहारं निर्मूलयितुं च कार्यं निरन्तरं करिष्यति" इति वक्तव्ये अपि उक्तम्