कम्पनी अवदत् यत् एतत् वित्तपोषणं एमएसएमई-संस्थानां कृते अग्रे ऋण-क्रियाकलापाय उपयुज्यते।

लेण्डिंगकार्टसमूहस्य संस्थापकः सीई च हर्षवर्धन लुनिया इत्यनेन विज्ञप्तौ उक्तं यत्, "वयं एतत् निवेशं भारतीय-एमएसएमई-समर्थनस्य अस्माकं अटल-समर्पणस्य प्रमाणरूपेण पश्यामः। एतत् वित्तस्य अभिगमनस्य लोकतान्त्रिकीकरणस्य उद्यमशीलतायाः च चॅम्पियनशिपस्य च अस्माकं मिशनस्य प्रमाणीकरणम् अस्ति।

"एमएसएमई वित्तविशेषज्ञत्वेन लेण्डिंग्कार्ट् लघु-सूक्ष्म-व्यापाराणां समर्थनं निरन्तरं करिष्यति यत् ते समृद्धाः भवेयुः, रोजगारस्य सृजनं कर्तुं, आर्थिकविकासं चालयितुं, उद्यमशीलतां पोषयितुं च, तस्मात् समग्रसामाजिक-आर्थिक-प्रगतेः योगदानं करिष्यति" इति सः अजोडत्

लेण्डिंगकार्ट् इत्यनेन वित्तवर्षे २३ कृते समूहस्तरस्य ११६ कोटिरूप्यकाणां शुद्धलाभः प्राप्तः तथा च जून २०२३ तमे वर्षे विकासचरणस्य ऋणवित्तपोषणमञ्चात् EvolutionX Debt Capital इत्यस्मात् दीर्घकालीनऋणवित्तपोषणस्य २०० कोटिरूप्यकाणि संग्रहितानि आसन्।

२०१४ तमे वर्षे लुनिया इत्यनेन स्थापितं लेण्डिंग्कार्ट् अहमदाबाद, बेङ्गलूरु मुम्बई, गुरुग्राम इत्यत्र च कार्यालयानि सन्ति, देशे सर्वत्र सेवाप्रसारं च अस्ति ।

फिन्टेक् कम्पनी बिग डाटा एनालिसि तथा मशीन लर्निंग एल्गोरिदम् इत्येतयोः आधारेण प्रौद्योगिकीसाधनं विकसितवती यत् ऋणदातृभ्यः ऋणग्राहकानाम् ऋणयोग्यतायाः मूल्याङ्कनं कर्तुं वित्तसम्बद्धसेवाः च प्रदातुं सुविधां ददाति।