मुम्बई, देशे रग्बी-दृश्ये परिवर्तनं प्रभावितुं आव्हानं प्रारभ्य भारतस्य विषये अत्यल्पं ज्ञात्वा 'किङ्ग् आफ् द सेवेन्स' वैसाले सेरेवी इत्यस्य कृते प्राथमिकं उद्देश्यं क्रीडायाः विषये जागरूकताम् उत्थापयितुं वर्तते।

५६ वर्षीयः ‘हॉल आफ् फेमर’ सेरेवी रग्बी-सप्तक-क्रीडायां भारतस्य पुरुष-महिला-दलस्य मुख्यप्रशिक्षकत्वेन कार्यं स्वीकृतवान्, यस्य प्रारूपस्य ओलम्पिक-क्रीडायां समावेशस्य दृष्ट्या सः समर्थनं कृतवान्

"मम कृते सामान्यतया अहं विश्वस्य अस्मिन् पार्श्वे, एशियायां रग्बी-क्रीडायाः अनुसरणं न करोमि। परन्तु मया विश्वस्य अस्मिन् पार्श्वे रग्बी-क्रीडां कुर्वन्तः दलाः दृष्टाः" इति सेरेवी अनन्य-अन्तर्क्रियायां अवदत्।

"आम्, भारते रग्बी-क्रीडा इव अस्ति यथा भवतु पञ्चप्रतिशतम् जनसङ्ख्या (विषये) जानाति — तदेव वयं सम्प्रति निर्मातुं प्रयत्नशीलाः स्मः — वयं रग्बी-जागरूकतां प्राप्तुं प्रयत्नशीलाः स्मः" इति सः अवदत्

सेरेवी इत्यनेन अपि उक्तं यत्, "भवन्तः २, ३, ४, ५ नम्बरं विस्मरन् १२ नम्बरं (बिन्दु) गन्तुं न शक्नुवन्ति । मम कृते सर्वाधिकं महत्त्वपूर्णं कार्यं रग्बी-जागरूकतां कर्तुं भवति । तथापि परिणामः आगमिष्यति । प्रत्येकं महत् कार्यं क लघु वस्तु" इति सः अवदत्।

यद्यपि अत्र आगमनात् पूर्वं भारतस्य किमपि अनुभवं न प्राप्तवान् तथापि सेरेवी राष्ट्रियदलेषु पूर्वमेव यत् प्रतिभा अस्ति तत् निर्धारयितुं शीघ्रं प्रवृत्तः परन्तु अप्रयुक्तानां कृते अपि बोधनं कृतवान्

"पुरुष-महिला-दलस्य दृष्ट्या। प्रशिक्षकाः बहु उत्तमं कार्यं कृतवन्तः। अहं द्वे द्वे उत्तम-दले दृष्टवान्। अहं अग्रे, बृहत् अग्रे च दृष्टवान्। अहं पृष्ठतः, अर्धपृष्ठरक्षकान् दृष्टवान्। सर्वेषु स्थानेषु ऑन रग्बीक्षेत्रं, तेषां अत्र अस्ति" इति सः अवदत्।

"अहं तान् शिबिरे भवितुं उत्साहितः अस्मि ततः तेषां क्रीडां अवगन्तुं साहाय्यं कर्तुं प्रयत्नः कर्तुं, अन्यस्पर्धासु कीदृशं रग्बीक्रीडां कर्तुं साहाय्यं कर्तुं च अहं इच्छामि" इति सेरेवी अवदत्

सः अपि अवदत्, "अस्माकं समीपे ते क्रीडकाः सन्ति येषां आवश्यकता प्रत्येकस्मिन् स्थाने अस्ति, यथा अग्रेसराः, यत् वयं रग्बी-क्रीडायां वदामः, अग्रेसराः, पृष्ठभागाः च। अस्माकं विङ्गर्-क्रीडकाः सन्ति ये द्रुत-क्रीडकाः सन्ति।

"अस्माकं केन्द्राणि सन्ति ये विङ्गर्-क्रीडकानां कृते स्थानं निर्मान्ति। अस्माकं कृते अग्रगामिनः पृष्ठभागस्य च सम्बन्धेन सह अर्धपृष्ठरक्षकाः सन्ति तथा च अस्माकं केचन अग्रेसराः सन्ति, अत्यन्तं बृहत् बालकाः" इति सः अपि अवदत्।

२००५-०६ तमे वर्षे विश्वश्रृङ्खलायाः अन्तिमपर्यन्तं प्राप्तस्य फिजी-दलस्य खिलाडी-प्रशिक्षकः सेरेविः अवदत् यत् रूस-अमेरिका-जमैका-देशेषु कार्यकालानन्तरं भारतीयप्रशिक्षककार्यं स्वीकृत्य बहुजनाः आश्चर्यचकिताः भवेयुः इति .

"विश्वस्य बहुजनाः, ते आश्चर्यचकिताः सन्ति यत् अहं भारते अस्मि। परन्तु यथा मया उक्तं, अहं साहाय्यं कर्तुं प्रयत्नस्य एतत् अवसरं दृष्ट्वा एतावत् उत्साहितः अस्मि, यस्य देशस्य साहाय्यस्य आवश्यकता वर्तते, तस्मै रग्बी-इण्डिया-देशाय हस्तं दातुं शक्नोमि।" कार्यक्रमः" इति सः अवदत्।

स्त्रीपुरुषयोः राष्ट्रियदलयोः प्रशिक्षणं कार्यभारस्य दृष्ट्या कठिनं भवितुम् अर्हति परन्तु सेरेवी कथं गमिष्यति इति स्पष्टम् अस्ति।

"साधु वस्तु अस्ति यत् अस्माकं कृते पूर्वमेव एच् पी यू अस्ति, यत् उच्चप्रदर्शनम् (केन्द्रम्) अस्ति तथा च अस्माकं सहायकप्रशिक्षकाः सन्ति ये अत्र सन्ति ये दलस्य पालनं करिष्यन्ति। न केवलं अहमेव अस्मि" इति सः अवदत्।

"अस्माकं दक्षिण आफ्रिकादेशस्य द्वौ युवानौ प्रशिक्षकौ स्तः ये गतवर्षद्वयं यावत् अत्र आस्ताम्। ते महत् कार्यं कुर्वन्ति। ते अत्र परितः गत्वा द्वे द्वे दले प्रशिक्षयन्ति ये अत्र नेशनल्स्, सेवेन्स् स्पर्धा च जितवन्तः ," सेरेवी अवदत् ।

सेरेवी इत्यस्य कृते भारतीयरग्बी-क्रीडायाः कृते नूतनानां क्रीडकानां अन्वेषणम् अपि कार्येषु अन्यतमं भविष्यति ।

"बहिः क्रीडकाः सन्ति ये न ज्ञायन्ते। तत्र बहिः क्रीडकाः स्युः, अद्यापि बहिः, राज्येषु कच्चा प्रतिभा। इदानीं मम कृते मुख्यं वस्तु अस्ति यत् अस्माकं कृते ये क्रीडकाः सन्ति तान् पश्यितुं प्रयत्नः करणीयः, क्रीडकान् प्रशिक्षितुं यत् अस्माकं अस्ति" इति सः अवदत्।

"अन्यत् सोपानं अग्रे गन्तुं प्रयत्नः करणीयः, राज्येषु, अन्येषु राज्येषु, १८ वर्षाणाम् अधः रग्बीशिबिरं कर्तुं। भवतु वयं १४ वर्षाणाम् अधः, १८ वर्षाणाम् अधः, ततः अभिजातपुरुषाः महिलाः च अधः गच्छामः, (९:०७ ) तथा मुक्तशिबिरं आमन्त्रयन्तु येन अन्ये क्रीडकाः द्रष्टुं शक्नुमः ये अचयनिताः सन्ति" इति सः अजोडत् ।