मुम्बई, गुरुवासरे विधानभवने लिफ्टमध्ये महाराष्ट्रस्य उपसीएम देवेन्द्र फडणवीसस्य शिवसेनाप्रमुखस्य उद्धवठाकरे च आकस्मिकमुठभेने राज्यराजनैतिकवृत्तेषु तरङ्गाः उत्पन्नाः।

राज्यविधानपरिषदः मानसूनसत्रस्य प्रथमदिने फडनविस्, ठाकरे च मिलित्वा लिफ्टस्य प्रतीक्षां कुर्वन्तौ अभवताम् ।

एकस्मिन् वायरल्-वीडियो-मध्ये द्वयोः नेतारयोः केषाञ्चन शब्दानां आदान-प्रदानं दृश्यते । पश्चात् वार्तालापस्य विषये पृष्टः ठाकरे अवदत् यत्, “जनाः अवश्यमेव गीतं चिन्तितवन्तः, ‘ना न करते प्यार तुम्ही से कर बैठे’ (अहं अस्वीकारं कृत्वा अपि भवतः प्रेम्णि अभवम्)। परन्तु तादृशं किमपि न भविष्यति” इति ।

लिफ्ट्-मध्ये कर्णाः न सन्ति अतः लिफ्ट्-मध्ये अधिकाः एतादृशाः समागमाः भवेयुः इति उत्तमः सुझावः इति ठाकरे लघुतर-टिप्पण्यां अजोडत्, संवाददातृभिः सह वदन् |.

ठाकरे इत्यनेन उक्तं यत् लिफ्ट-सङ्घर्षात् अन्यत् किमपि अनुमानं न कर्तव्यं यतः एतत् “अप्रत्याशित-समागमम्” आसीत् ।

लिफ्टमध्ये अपि आसीत् भाजपाविधायकः प्रवीणदारेकरः अवदत् यत्, “यदा लिफ्टद्वाराणि उद्घाटितानि तदा फडणवीः सत्ताधारीपक्षस्य कार्यालयानां पार्श्वे अगच्छत्, उद्धवजी च विपक्षस्य दलस्य कार्यालयेषु अगच्छत्। तस्य शासकपीठिकासु सम्मिलितस्य अभिप्रायः नास्ति इति भावः” इति ।

भाजपा वरिष्ठमन्त्री चन्द्रकान्तपाटिलः विधानपरिषदः विपक्षनेता अम्बदासदन्वे इत्यस्य कार्यालये ठाकरे इत्यनेन सह अपि मिलितवान् ।

पाटिल् ठाकरे एकं गुच्छं, दुग्धचॉकलेटं च प्रदत्तवान् । “भवन्तः श्वः जनानां कृते अन्यत् चॉकलेटं दास्यन्ति” इति ठाकरे शुक्रवासरे प्रस्तुतस्य राज्यस्य बजटस्य भागः इति स्पष्टसन्दर्भे ठाकरे विनोदं कृतवान्।

चतुर्मासाभ्यन्तरे राज्यसभायाः निर्वाचनात् पूर्वं एतत् अन्तिमं विधायिकासत्रम् अस्ति। भाजपा, शिवसेना, राकांपा च महायुतिगठबन्धनं विधानसभानिर्वाचनात् पूर्वं ‘प्लीज ऑल’ इति बजटं प्रस्तुतुं योजनां कुर्वन् अस्ति इति समाचाराः सन्ति।

सद्यः एव आयोजिते लोकसभानिर्वाचने महायुतिगठबन्धनस्य पराजयानन्तरं वित्तविभागस्य अपि धारकः उपसीएम अजीतपवारः लोकप्रियं बजटं प्रस्तुतं कर्तुं निश्चितः अस्ति इति अनुमानं वर्तते।

महाराष्ट्रे ४८ लोकसभासीटेषु सत्ताधारीगठबन्धनेन १७ सीटेषु विजयः प्राप्तः, काङ्ग्रेस-नकपा (शरदचन्द्रपवार) शिवसेना (यूबीटी) च विपक्षस्य महाविकासाघाडी-सङ्घस्य ३० सीटाः प्राप्ताः।