नवीदिल्ली, सौरकोशिका तथा मॉड्यूलनिर्माता प्रीमियर एनर्जीस् लिमिटेड् गुरुवासरे अवदत् यत् तेषां २,८३० कोटिरूप्यकाणां प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) कृते ४२७-४५० रुप्यकाणां मूल्यपट्टिका निर्धारिता अस्ति।

प्रारम्भिकं शेयर-विक्रयणं अगस्तमासस्य २७ दिनाङ्के आरभ्य २९ अगस्तदिनाङ्के समाप्तं भविष्यति तथा च एंकरनिवेशकानां बोली २६ अगस्तदिनाङ्के एकदिनपर्यन्तं उद्घाटिता भविष्यति इति हैदराबाद-नगरस्य कम्पनी अवदत्।

आईपीओ १,२९१.४ कोटिरूप्यकाणां समुच्चयस्य इक्विटी-शेयरस्य ताजा-निर्गमनस्य, ३.४२ कोटि-रूप्यकाणां यावत् विक्रय-प्रस्तावस्य (ओएफएस) च संयोजनम् अस्ति, विक्रय-शेयरधारकैः, यस्य मूल्यं १५३९ कोटिरूप्यकाणि अस्ति मूल्यपट्टिका। एतेन कुलमुद्दाकारः २८३० कोटिरूप्यकाणि भवति ।

ओएफएस घटकस्य अन्तर्गतं दक्षिण एशिया विकासनिधि II होल्डिङ्ग्स् एलएलसी २.६८ कोटिः भागाः, दक्षिण एशिया ईबीटी १.७२ लक्षं भागं, प्रमोटर चिरञ्जीवसिंह सलुजा च ७२ लक्षं भागं विनिवेशयिष्यति।

ताजा मुद्देः ९६८.६ कोटिरूप्यकाणां धुने प्राप्तं धनं कम्पनीयाः सहायककम्पनीयां प्रीमियर एनर्जीज ग्लोबल एनवायरनमेण्ट् प्राइवेट् लिमिटेड् इत्यस्मिन् निवेशार्थं ४ जीडब्ल्यू सौरपीवी टॉपकॉन् सेलस्य ४ जीडब्ल्यू सौरपीवी टॉपकॉन् मॉड्यूलस्य च स्थापनायाः अंशवित्तपोषणार्थं आवंटितं भविष्यति हैदराबादनगरे विनिर्माणसुविधां सामान्यनिगमप्रयोजनानां प्रति च।

सूचीकरणानन्तरं कम्पनीयाः विपण्यपूञ्जीकरणं २०,००० कोटिरूप्यकात् अधिकं भवति इति निर्धारितम् अस्ति ।

प्रीमियर एनर्जीजः २९ वर्षाणाम् अनुभवं विद्यमानः एकीकृतः सौरकोशिका तथा सौरमॉड्यूलनिर्माता अस्ति तथा च सौरकोशिकानां कृते २ जीडब्ल्यू तथा सौरमॉड्यूलानां कृते ४.१३ जीडब्ल्यू वार्षिकस्थापिता क्षमता अस्ति

अस्य पञ्च निर्माणसुविधाः सन्ति । २०२४ वित्तवर्षपर्यन्तं कम्पनीयाः परिचालनात् ३,१४३ कोटिरूप्यकाणि यावत् वृद्धिः अभवत्, यत् पूर्ववित्तवर्षे १,४२८ कोटिरूप्यकाणि आसीत् ।

कोटक महिन्द्रा कैपिटल कम्पनी लिमिटेड, जे.पी.मोर्गन इण्डिया, आईसीआईसीआई सिक्योरिटीज च अस्य मुद्देः पुस्तकचालकाः प्रमुखाः प्रबन्धकाः सन्ति ।