मुम्बई, शुक्रवासरे अमेरिकीडॉलरस्य विरुद्धे रुप्यकस्य मूल्यं ५ पैसे वर्धमानं ८३.२४ यावत् अभवत्, यत् घरेलुइक्विटीबाजारेषु दृढभावनायाः, विदेशेषु कच्चे तेलस्य मूल्येषु अवनतिप्रवृत्त्या च वर्धितम्।

विदेशीयव्यापारिणः अवदन् तथापि सशक्तं अमेरिकनमुद्रा, अविरामं बहिर्वाहं च o विदेशीयपूञ्जी स्थानीय-एककस्य उपरि भारं जनयति स्म ।

अपि च, ते अवदन् यत् मार्केट् प्रतिभागिनः दिने पश्चात् विमोचनीयानां domesti macroeconomic data इत्यस्मात् संकेतान् गृह्णन्ति इति अपेक्षा अस्ति।

अन्तरबैङ्कविदेशीयविनिमयबाजारे स्थानीयइकाई ८३.२५ इत्यत्र उद्घाटिता, पूर्वसमापनस्तरात् ५ पैसे वृद्धिं पञ्जीकृत्य प्रारम्भिकसौदानां ग्रीनबैकस्य विरुद्धं ८३.२४ इति मूल्ये व्यापारं कर्तुं अधिकं लाभं प्राप्तवती।

गुरुवासरे रुप्यकस्य मूल्यं ११ पैसे वर्धमानं अमेरिकीडॉलरस्य विरुद्धं ८३.२९ इति मूल्ये समाप्तम्।

इदानीं षट् मुद्राणां टोकरीविरुद्धं ग्रीनबैकस्य सामर्थ्यं मापनं कुर्वन् डॉलरसूचकाङ्कः १०४.७९ इति मूल्ये ०.१३ प्रतिशतं अधिकं व्यापारं कुर्वन् आसीत् ।

गुरुवासरे प्रकाशितस्य नवीनतमस्य अमेरिकी-जीडीपी-आँकडानां मध्ये ज्ञातं यत् विश्वस्य बृहत्तमा अर्थव्यवस्थायाः वृद्धिः १.३ प्रतिशतं मन्दगत्या अभवत्, यदा तु जनवरी-मार्च-मासस्य त्रैमासिकस्य अनुमानितस्य १.६ प्रतिशतस्य वृद्धिः अभवत् एतेन व्याजदरेषु न्यूनीकरणस्य अपेक्षाः उत्पन्नाः ख फेडरल् रिजर्व् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.३८ प्रतिशतं न्यूनीभूय प्रति बैरल् ८१.५ अमेरिकीडॉलर् इत्येव अभवत् ।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तस्य बीएसई-सेन्सेक्सस्य ५००.१ अंकस्य अथवा ०.६८ प्रतिशतं अधिकं ७४,३८५.७९ अंकस्य व्यापारः आसीत् । व्यापकः एनएसई निफ्ट् प्रारम्भिकव्यापारे १४३.८० अंकाः अथवा ०.६४ प्रतिशतं उच्छ्रितः २२,६३२.४५ अंकाः अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) गुरुवासरे पूंजीबाजारे शुद्धविक्रेतारः आसन्, विनिमयदत्तांशैः ३,०५०.१५ कोटिरूप्यकाणां भागाः विक्रीताः