तिरुवनन्तपुरम्, केरलस्य मुख्यमन्त्री पिनारायी विजयनः शुक्रवासरे अवदत् यत् यद्यपि विझिन्जाम-समुद्रबन्दरे प्रथमस्य मालवाहकपोतस्य आगमनं परीक्षणं भवति तथापि एतेन सह अन्तर्राष्ट्रीयगहनजलस्य पार-शिपमेण्ट्-बन्दरस्य संचालनं आरब्धम् अस्ति।

अत्र बन्दरगाहे आयोजिते समारोहे मुख्यालयेन ३०० मीटर् दीर्घस्य चीनीयस्य मातृजहाजस्य 'सैन फर्नाण्डो' इत्यस्य औपचारिकं स्वागतं कृतम् यत्र केरल-सभायाः अध्यक्षः ए एन शमसीरः, अनेके राज्यमन्त्रिणः, यूडीएफ विधायक एम विन्सेंट एवं एपीएसईजेड प्रबंध निदेशक करण अदानी।

भारतस्य बृहत्तमेन बन्दरगाहविकासकेन अदानीसमूहस्य भागेन च अदानी पोर्ट्स् एण्ड् स्पेशल इकोनॉमिक जोन् लिमिटेड् (एपीएसईजेड्) इत्यनेन विकसितं क्रियमाणे बन्दरगाहं गुरुवासरे एषा मातृजहाजं सार्वजनिकनिजीसाझेदारीप्रतिरूपेण प्रायः ८,८६७ कोटिरूप्यकाणां व्ययेन गोदीं कृतवती आसीत् .

विजयनः ३०० मीटर् दीर्घं मातृजहाजं द्रष्टुं बन्दरगाहम् आगतानां जनानां विशालं समागमं सम्बोधयन् अवदत् यत् विझिन्जम् अन्तर्राष्ट्रीयसमुद्रबन्दरलिमिटेड् (VISL) २०२८ तमवर्षपर्यन्तं पूर्णरूपेण स्थापितं भविष्यति, यत् समयात् १७ वर्षाणि पूर्वं भविष्यति।

प्रारम्भे २०४५ तमे वर्षे बन्दरगाहस्य द्वितीयः, तृतीयः, चतुर्थः च चरणः सम्पन्नः भविष्यति, पूर्णतया सुसज्जितं बन्दरगाहं भविष्यति इति कल्पितम् इति सः अवदत्।

परन्तु २०२८ तमे वर्षे यावत् एतत् पूर्णरूपेण बन्दरगाहं भविष्यति, यत्र १०,००० कोटिरूप्यकाणां निवेशः भविष्यति, यस्य कृते शीघ्रमेव सम्झौता भविष्यति इति सः अवदत्।

विजयनः अवदत् यत् तत्कालीनस्य एलडीएफ-सर्वकारेण २००६ तमे वर्षे उक्तं यत् विझिन्जाम-नगरे बन्दरगाहस्य निर्माणस्य अनुमतिं प्राप्तुं प्रयतते, यत्र राजकालात् एव बन्दरगाहस्य निर्माणस्य विचारः क्रियते।

२००७ तमे वर्षे मार्चमासे वीआईएसएल-संस्थायाः नोडल-एजेन्सी कृता, परन्तु तदनन्तरं तत्कालीनः मनमोहनसिंह-सर्वकारः अस्य बन्दरगाहस्य अनुमतिं अङ्गीकृतवान् इति सः अवदत् ।

सः अपि अवदत् यत् एलडीएफ-सङ्घस्य नेतृत्वे २०० दिवसाभ्यधिकं जनविरोधस्य कारणेन एव बन्दरगाहस्य अनुमतिः प्राप्ता।

२०१६ तमे वर्षे यदा वयं सत्तां प्राप्तवन्तः तदा बन्दरगाहनिर्माणकार्यं आरब्धम् इति सः तर्कयति स्म ।

तस्य वचनं विपक्षस्य काङ्ग्रेसपक्षस्य दावानां पश्चात् आगतं यत् एतत् बन्दरगाहं यूडीएफ-सङ्घस्य "शिशुः" अस्ति तथा च दलस्य प्रबलः स्वर्गीयः ऊम्मेन् चाण्डी तस्य चालकशक्तिः आसीत्।

विजयनः अवदत् यत् यथा यथा विझिन्जम् अन्तर्राष्ट्रीयबन्दरगाहरूपेण उद्भवति तथा तथा वैश्विकरूपेण भारतस्य महत्त्वं अधिकं वर्धयिष्यति।

"किन्तु कतिपयानि बलानि विशेषतः अन्तर्राष्ट्रीय-लॉबी-संस्थाः एतत् यथार्थं न भवेत् इति बाधाः सृजितुं प्रयतन्ते स्म । बहवः वाणिज्यिक-लॉबी अपि विझिन्जाम्-बन्दरगाहस्य विरुद्धाः आसन्" इति सः अवदत्

एतासां विपत्तिषु अपि सर्वकारः स्पष्टः यत् बन्दरगाहः उपरि आगच्छेत्, दृष्टिः च निष्पादिता इति मुख्यमन्त्री अवदत्।

अस्माकं चिन्ता एव आसीत् यत् एतत् भ्रष्टाचारस्य शोषणस्य वा मार्गरूपेण न परिणतव्यम् इति सः अपि अवदत् ।

विजयनः अवदत् यत् अन्तर्राष्ट्रीयनौकायानमार्गात् केवलं ११ समुद्रीमाइलदूरे अस्य बन्दरगाहस्य स्थानं, २० मीटर् प्राकृतिकगहनगहनं च "बन्दरगाहस्य बन्दरगाहः अथवा मातृबन्दरगाहः" इति भवितुं परिपूर्णं कृतवान्

सः अवदत् यत् बन्दरगाहस्य आगमनेन रोजगारस्य अवसराः अपि सृज्यन्ते यतः तस्य भागरूपेण ५,००० तः अधिकाः कार्यस्थानानि उपलभ्यन्ते।

"अनुमानं भवति यत् एकदा एतत् बन्दरगाहं पूर्णतया कार्यरतं जातं चेत् केरलं देशे कंटेनरव्यापारस्य केन्द्रं भविष्यति। इदमपि अपेक्षा अस्ति यत् विझिन्जाम-बन्दरगाहेन उद्योग-वाणिज्य-परिवहन-पर्यटनक्षेत्रेषु प्रमुखविकासः भविष्यति तथा च , राज्यस्य सामान्या आर्थिकवृद्धिः" इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् अस्य बन्दरगाहस्य लाभः भारतस्य समीपस्थदेशेभ्यः अपि भविष्यति।

आयोजने अपि वदन् करण अदानी इत्यनेन उक्तं यत्, मातृजहाजस्य बन्दरगाहे बर्थिंग् "भारतीयसमुद्री-इतिहासस्य नूतनस्य, गौरवपूर्णस्य उपलब्धेः प्रतीकम्" इति

बन्दरगाहस्य अत्याधुनिकमूलसंरचनायाः विषये वदन् सः अवदत् यत् भारते मुण्ड्राबन्दरसहितस्य अन्यस्य कस्यापि बन्दरगाहस्य एतादृशाः प्रौद्योगिकीः नास्ति ये विझिन्जम-नगरे सन्ति।

"अत्र यत् अस्माभिः पूर्वमेव स्थापितं तत् दक्षिण एशियायाः अत्यन्तं उन्नतं कंटेनर-नियन्त्रण-प्रौद्योगिकी अस्ति। अपि च एकदा वयं स्वचालनं पोत-यातायात-प्रबन्धन-प्रणालीं च सम्पन्नं कुर्मः तदा विझिन्जाम् विश्वस्य प्रौद्योगिकी-दृष्ट्या परिष्कृततम-ट्रांसशिपमेण्ट्-बन्दरेषु अन्यतमः इति स्वस्य वर्गे भविष्यति ," इति सः अवदत् ।

आधुनिकसाधनेन उन्नतस्वचालन-आइटी-प्रणालीभिः च सुसज्जितं विझिन्जम् भारतस्य प्रथमं अर्धस्वचालितं बन्दरगाहं भविष्यति, यत् २०२४ तमस्य वर्षस्य सितम्बर-मासे अथवा अक्टोबर्-मासे पूर्णतया चालू भविष्यति इति अपेक्षा अस्ति

२०१९ तमे वर्षे कार्यान्वितुं निश्चिता एषा परियोजना भू-अधिग्रहणस्य, विविध-प्राकृतिक-आपदानां, Covid-19-महामारी-सम्बद्धानां विषयाणां कारणात् विलम्बिता अभवत् ।