सः प्रथमेषु मतदातासु अन्यतमः आसीत् यः स्वस्य मताधिकारस्य प्रयोगं कृतवान् ।

मतदानं कृत्वा सः स्वस्य मसियुक्तां अङ्गुलीं दर्शितवान्। “अद्य भारतस्य भव्यः उत्सवः अस्ति। नागरिकस्य प्रत्येकं मतदानं देशस्य दिशां स्थितिं च निर्धारयिष्यति। अहं सर्वेभ्यः आग्रहं करोमि यत् ते स्वस्य मतदानस्य अधिकारस्य प्रयोगं कुर्वन्तु” इति चढा th media इत्यस्मै अवदत्।

सः आनन्दपुरसाहबक्षेत्रस्य अन्तर्गतं मोहालीमण्डलस्य लखनौरस्य मतदानकेन्द्रे मतदानं कृतवान्।

पञ्जाबस्य १३ लोकसबाहसीटेषु मतदानं प्रचलति स्म यत्र २४,४५१ मतदानकेन्द्रेषु शान्तिपूर्णमतदानस्य व्यापकव्यवस्था आसीत्। निर्वाचनार्थं केन्द्रीयसैनिकाः सहितं प्रायः ७०,०० सुरक्षाकर्मचारिणः स्टेट्-मध्ये नियोजिताः सन्ति ।