एतावता ३० जनाः परिमिताः भूभागं प्राप्तुं समर्थाः अभवन् । तेषु विंशतिः स्थिरस्थितौ चिकित्सालयं नीतः इति काटोविस्-नगरस्य प्रान्तीय-आपातकालीन-चिकित्सासेवायाः निदेशकः लुकाज्-पाच् अवदत् ।

स्थले १० तः अधिकाः उद्धारदलाः सन्ति, उद्धारः अद्यापि प्रचलति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

खनिजस्य स्वामित्वं धारयन् पोलिश-खननसमूहः अवदत् यत् भूकम्पस्य समये प्रभावितक्षेत्रे ६८ जनाः आसन् ।

दक्षिणपोलैण्डदेशस्य सिलेसिया-देशस्य प्राचीनतमेषु अङ्गारखानेषु अन्यतमम् अस्ति ।