चेन्नै, एक सत्रन्यायालयेन मंगलवासरे तमिलनाडुनगरस्य पूर्वमन्त्री सेन्थिलबालाजी इत्यस्य रिमाण्ड् ४ जूनपर्यन्तं विस्तारितः।

डीएमके-नेता २०२३ तमस्य वर्षस्य जून-मासस्य १४ दिनाङ्के धनशोधनप्रकरणे प्रवर्तननिदेशालयेन गृहीतः ।

प्रधानसत्रन्यायाधीशः एस अल्ली, यस्य समक्षं सेन्थिलबालाजी अत्र केन्द्रीयपुझालकारागारात् विडियो-सम्मेलनद्वारा th अभियोजनद्वारा निर्मितः, als इत्यनेन जूनमासस्य ४ दिनाङ्कपर्यन्तं स्वस्य न्यायिक-अभिरक्षणस्य विस्तारः कृतः।

4 जूनपर्यन्तं पोस्टिंग् कृत्वा, प्रकरणस्य अग्रे सुनवायी, न्यायाधीशः ईडीं निर्देशितवान् यत् सेन्थिलबालाजी इत्यनेन दाखिलस्य याचिकायाः ​​प्रतिक्रियारूपेण प्रतिशपथपत्रं दाखिलं करोतु यत् प्रकरणस्य कार्यवाहीं स्थगयितुं प्रयतते स्म, यावत् एकः बैंकः th original counterfoils/challans used for तस्य खाते निक्षेपं कृत्वा अहं तस्य भार्यायाः।

बालाजी स्वस्य याचिकायां प्रस्तुतवान् यत् अस्य न्यायालयस्य कृते th वास्तविकतायाः सत्यापनम् आवश्यकम् अस्ति तथा च बैंकरं मूल पन्नीः प्रस्तुतुं बाध्यं करोति। अतः न्यायस्य हिताय मूलपन्नी/चालान् उत्पादनार्थं jus आवश्यकं च इति सः अजोडत्।

बालाजी २०२३ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के ईडी-द्वारा नगद-नौकरी-घोटालेन सह सम्बद्धस्य मुद्राशोधनप्रकरणस्य सन्दर्भे गृहीतः यदा सः पूर्वस्य एआइएडीएमके-शासनस्य समये परिवहनमन्त्री आसीत्