पुणे, 12 जुलाई IAS अधिकारी पूजा खेडकरस्य माता पुरुषसमूहं बन्दुकेन धमकी ददाति इति विडियो वायरल् अभवत्, येन विवादास्पदस्य नौकरशाहस्य दुःखं वर्धते। २०२३ बैचस्य आईएएस-अधिकारिणः यूपीएससी-प्रत्याशिनायां ओबीसी-नॉन-क्रीम-लेयर-अभ्यर्थीरूपेण अभिनयं कृतवती इति आरोपः अस्ति । सा दृष्टि-मानसिक-विकलाङ्गः इति अपि अवदत् किन्तु तस्याः दावानां समर्थनार्थं परीक्षणं कर्तुं न अस्वीकृतवती ।

एकेन अधिकारीणा उक्तं यत्, विडियोमध्ये एषा घटना पुणेमण्डलस्य मुलशीतहसीले महाराष्ट्रसर्वकारस्य सेवानिवृत्ताधिकारिणा पूजायाः पिता दिलीपखेडकरेन क्रीतस्य भूमिपार्सलस्य विषये अस्ति।

खेड्कारैः समीपस्थकृषकाणां भूमिः अतिक्रमणं कृतम् इति स्थानीयजनाः दावान् कृतवन्तः आसन् ।

द्विनिमेषात्मके भिडियायां पूजाखेडकरस्य माता मनोरमा खेडकरः स्वसुरक्षारक्षकैः सह, प्रतिवेशिभिः सह उष्णविवादं कुर्वन्ती दृश्यते।

मनोरमा खेडकरः हस्ते पिस्तौलं धारयन्तं पुरुषं क्रन्दन्ती दृश्यते । सा तस्य समीपं गत्वा तस्य मुखं बन्दुकं क्षोभयति, ततः पूर्वं तत् हस्ते गोपयति।