पुणे, आईएएस-अधिकारिणः पूजा खेडकरस्य माता बन्दुकेन पुरुषसमूहं धमकीकृत्य दर्शयति इति एकः भिडियो वायरल् अभवत्, येन विवादास्पदस्य नौकरशाहस्य दुःखानि वर्धन्ते।

पुणे ग्रामीणपुलिसस्य एकः अधिकारी सायंकाले अवदत् यत् तथ्यानि निर्धारयितुं अन्वेषणं आरभ्यते, यथा तस्याः अग्निबाणस्य अनुज्ञापत्रं अस्ति वा इति।

२०२३ बैचस्य आईएएस-अधिकारिणः यूपीएससी-प्रत्याशिनायां ओबीसी-नॉन-क्रीम-लेयर-अभ्यर्थीरूपेण अभिनयं कृतवती इति आरोपः अस्ति । सा दृष्टि-मानसिक-विकलाङ्गः इति अपि अवदत् किन्तु तस्याः दावानां समर्थनार्थं परीक्षणं कर्तुं न अस्वीकृतवती ।

एकः अधिकारी अवदत् यत् विडियोमध्ये एषा घटना पुणेनगरस्य मुलशीतहसीलस्य धडवालीग्रामे पूजायाः पिता दिलीपखेडकरेन महाराष्ट्रसर्वकारस्य सेवानिवृत्ताधिकारिणा क्रीतस्य भूमिपार्सलस्य विषये अस्ति।

स्थानीयजनाः खेड्काराः समीपस्थकृषकाणां भूमिं अतिक्रमणं कृतवन्तः इति दावान् कृतवन्तः आसन् ।

द्विनिमेषात्मके भिडियायां पूजाखेडकरस्य माता मनोरमा खेडकरः स्वसुरक्षारक्षकैः सह प्रतिवेशिभिः सह उष्णविवादं कुर्वती दृश्यते।

मनोरमा खेडकरः हस्ते पिस्तौलं धारयन्तं पुरुषं क्रन्दन्ती दृश्यते । सा तस्य समीपं गत्वा तस्य मुखं बन्दुकं क्षोभयति, ततः पूर्वं तत् हस्ते गोपयति।

पुणे ग्रामीणपुलिसस्य वरिष्ठः अधिकारी अवदत् यत्, "सामाजिकमाध्यमेषु प्रसारितस्य भिडियोस्य वयं संज्ञानं कृतवन्तः। तथ्यानि निश्चयं कृत्वा अन्वेषणं आरभेमः। मनोरमा खेडकरस्य अग्निबाणस्य अनुज्ञापत्रं अस्ति वा इति वयं अन्वेषणं करिष्यामः।"

प्रकरणस्य सन्दर्भे कृषकः कुलदीपपसलकरः दावान् अकरोत् यत् मनोरमा खेडकरः स्वस्य भूमिं बलात् हृतुं प्रयतते।

"सा अन्येषां कृषकाणां कृते अपि धमकीम् अयच्छत्। सा केनचित् सुरक्षारक्षकैः सह मम भूखण्डं गत्वा अग्निबाणं हस्ते धारयन् अस्मान् धमकी दातुं आरब्धा" इति पसलकरः आरोपितवान्।