मुम्बई, चलच्चित्रनिर्माता पुरी जगन्नाधस्य आगामिचलच्चित्रं “डबल आईस्मार्ट” इति चलच्चित्रं स्वातन्त्र्यदिने अगस्तमासस्य १५ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति इति निर्मातारः शनिवासरे घोषितवन्तः।

चलच्चित्रनिर्मातृणा चर्ममे कौरस्य च बैनर पुरी कनेक्ट्स् इत्यनेन अपि समर्थितस्य चलच्चित्रस्य नेतृत्वे तेलुगु-अभिनेता राम पोथिनेनी दृश्यते ।

इन्स्टाग्रामे एकस्मिन् पोस्ट् मध्ये अभिनेता पञ्चसु भाषासु — तेलुगु, हिन्दी, तमिल, कन्नड, मलयालम् च इति चलच्चित्रस्य प्रदर्शनस्य तिथिं साझां कृतवान् ।

"Maammmaaaaa! Date block kar!! Ustaad #DoubleIsmart Shankar #DoubleiSmartonAug15" इति अभिनेता चलच्चित्रस्य पोस्टरस्य पार्श्वे लिखितवान्।

“डबल आईस्मार्ट” इति पोथिनेनी-जगन्नाधयोः २०१९ तमे वर्षे निर्मितस्य विज्ञानकथा-एक्शन्-चलच्चित्रस्य “iSmart Shankar” इत्यस्य उत्तरकथा अस्ति, यस्य विषये एकस्य हत्यारस्य विषये अस्ति, यः यदा हतस्य पुलिसस्य स्मृतयः तस्य मस्तिष्के स्थानान्तरिताः भवन्ति तदा पुलिस-सहायतां करोति

अद्यैव विजयस्य तमिल-हिट्-चलच्चित्रे “लियो”-चलच्चित्रे दृष्टः बालिवुड्-तारकः संजयदत्तः अपि “डबल-आइस्मार्ट्”-चलच्चित्रस्य कलाकारानां भागः अस्ति ।

मणिशर्मा अस्य चलच्चित्रस्य सङ्गीतं रचितवान् अस्ति ।