नागपुर, नागपुरनगरस्य एकं वृद्धं दम्पती कथितं यत् स्वस्य ३९ वर्षीयेन पुत्रेण वञ्चितं यत् सः स्वगृहं सम्पत्तिं च धोखाधड़ीपूर्वकं विक्रीतवान्, यस्य परिणामेण तेषां वृद्धाश्रमे विस्थापनं जातम् इति रविवासरे पुलिसैः उक्तम्।

अभियुक्तः अभिजीतनिपाने मौजागोरेवाडायां ६० लक्षरूप्यकेण द्वौ भूखण्डौ विक्रीतवान् इति कारणेन अपि एकां महिलां स्वमातुः रूपं कृतवान्। तदतिरिक्तं सः जिङ्गाबाई तकली क्षेत्रे परिवारस्य निवासस्थानं अवैधरूपेण प्राप्तवान् इति एकः अधिकारी अवदत्।

अधिकारिणां मते एषा घटना तदा अभवत् यदा स्वास्थ्यविभागस्य सेवानिवृत्ता अधिकारी मीना निपाणे (७०) तस्याः पतिः मुरलीधरः च कोविड्-१९ महामारीकाले गोवानगरे स्वकनिष्ठपुत्रस्य अनिकेतस्य निवासस्थानं प्रति स्थानान्तरितवन्तौ।

तेषां अनुपस्थितेः लाभं गृहीत्वा अभिजितः अन्यैः सह तेषां सम्पत्तिनां धोखाधड़ीविक्रये साझेदारीम् अकरोत् इति ते अवदन्।

२०२४ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के नागपुरं प्रत्यागत्य अभिजितेन वृद्धदम्पत्योः स्वगृहे प्रवेशः न कृतः । ततः ज्ञातं यत् सः न केवलं तेषां सम्पत्तिं विक्रीतवान् अपितु जालसाधकार्डसहितं कानूनीदस्तावेजेषु अपि हेरफेरं कृतवान् इति अधिकारिणः अवदन्।

वरिष्ठनागरिकदम्पत्योः मङ्कापुरपुलिसस्य समक्षं शिकायतां दत्तवती, येन अभिजितस्य तस्य सहकारिणां च विरुद्धं भारतीयन्यायसंहितायाः धोखाधड़ीसहितानाम् विभिन्नखण्डानां अन्तर्गतं प्रकरणस्य पञ्जीकरणं जातम्।