विधायकस्य पत्नी सोनाली पी. तनपुरे बुधवासरे सामाजिकमाध्यमेषु गत्वा अवदत् यत् सा “पुनः तान् दिवसान्” स्मरणं कृतवती यदा अभियुक्तः - पुणे-नगरस्य प्रमुखस्य रियल्टी-विकासकस्य पुत्रः - स्वपुत्रेण सह एकस्मिन् एव वर्गे अध्ययनं कुर्वन् आसीत्

“तदा मम पुत्रः केषाञ्चन (निर्मातृपुत्रस्य) मित्राणां हस्तेन बहु दुःखं प्राप्नोत् । मया तेषां मातापितृभ्यः अपि तस्य विषये शिकायतम् आसीत्, परन्तु सम्यक् प्रतिक्रिया न प्राप्ता” इति सोनाली दुःखिता ।

अन्ते विकल्पं विना त्यक्त्वा तनपुरे-परिवारेण अन्येषां ब्राट्-हस्तेन तस्य यातनायाः परिहाराय स्वपुत्रस्य स्कू-परिवर्तनं कर्तुं निश्चयः कृतः ।

“तेषां आक्रोशजनकघटनानां दागः अद्यापि तस्य (पुत्रस्य) मनसि अस्ति । अहं मातापितरौ कालान्तरे स्वस्य बालस्य दुर्प्रवृत्तयः लक्षितवन्तः आसन्, तदा एतादृशः घोरः अपराधः न स्यात्” इति सोनाली अवदत्, पोर्शे-दुर्घटने था महाराष्ट्रं कम्पितं त्यक्तवान्।

तस्याः पतिः राहुरीविधायकः च तनपुरः अवदत् यत् एकस्य धनिकस्य पथभ्रष्टस्य किस्य घटनायाः कारणात् जीवने सफलतां प्राप्तुं बृहत्स्वप्नैः सह लघुटोतः आगतानां युवानां पीडितानां जीवनं लघुकृतम्।

एतेषु सर्वेषु तनपुरे इत्यनेन दर्शितं यत् कथं न केवलं बालकः तस्य धनी परिवारः च, बु उदारगृहविभागः, सर्वकारः, नीतिः च सहितं सम्पूर्णं व्यवस्था दुःखदघटनायाः समानरूपेण उत्तरदायी भवति।

“अधिकारिणः प्रभावशालिनः बृहद्जनानाम् समर्थनं कृत्वा सामाजिकव्यवस्थायाः अस्थिरीकरणस्य पापं कुर्वन्ति ख। तत्र उपस्थितानां सजगजनानाम् कारणेन एव नागरिकैः मीडियाभिः च निर्मितस्य दबावस्य कारणात् एव इदानीं किञ्चित् प्रभावी कार्यवाही भवति” इति प्रजक्त तनपुरे अवदत्।

सोनाली २ वर्षीययोः सुशिक्षितयोः पीडितयोः परिवारेभ्यः न्यायं याचितवान्

२०० कि.मी.प्रतिघण्टायाः गतिः या कल्याणीनगरसङ्गमे स्थापितेषु सीसीटीवीषु क्षणिकछायारूपेण कष्टेन एव गृहीता।