पुणे, पुणे न्यायालयेन सोमवासरे जूनमासस्य १४ दिनाङ्कपर्यन्तं विस्तारितः, घातकपोर्शेकारदुर्घटने कथितस्य १७ वर्षीयस्य बालकस्य मातापितृणां, प्रमाणविनाशसम्बद्धे प्रकरणे अन्यस्य च आरोपितस्य पुलिस-अभिरक्षणम्।

किशोरस्य पिता, स्थावरजङ्गमविक्रेता विशाल अग्रवालः, माता च शिवानी च किशोरस्य रक्तस्य नमूनानां अदलाबदलस्य शङ्कितायाः भूमिकायाः ​​कारणात् अस्मिन् प्रकरणे गृहीतौ, यः १९ मे दिनाङ्के कल्याणीनगरे दुर्घटनासमये मत्तः आसीत् इति कथ्यते यस्मिन् द्वयोः प्राणाः गृहीताः मोटरबाइक-वाहिताः सूचनाप्रौद्योगिकीव्यावसायिकाः।

बालकस्य रक्तस्य नमूनानां स्थाने तस्याः रक्तस्य नमूनानि स्थापितानि इति प्रकाशनानन्तरं जूनमासस्य प्रथमदिनाङ्के शिवानी अग्रवालः गृहीतः। तस्याः पतिः विशाल अग्रवालः प्रमाणविनाशे संलग्नः इति आरोपेण गृहीतः ।

अग्रवालदम्पत्योः अतिरिक्तं तेषां मध्ये मध्यस्थरूपेण कार्यं कुर्वन् एकः अश्पक मकन्दरः, यत्र रक्तस्य नमूनानि संगृहीताः आसन्, तत्र सरकारीसस्सून-अस्पतालस्य वैद्यैः सह मध्यस्थरूपेण कार्यं कृतवान्, सोमवासरे न्यायालयस्य समक्षं प्रस्तुतः।

अभियोजनपक्षः किशोरस्य रक्तस्य नमूनानि कुत्र निष्कासितानि इति ज्ञातुम् इच्छन्ति इति तर्कयन् त्रयाणां पुलिस-अभिरक्षणस्य विस्तारं याचितवान्।

तत्र न्यायालये उक्तं यत् मध्यस्थः मकन्दरः किशोरस्य पितुः चालकेन ४ लक्षरूप्यकाणि दत्तानि। अस्मात् किशोरस्य रक्तस्य नमूनानां स्थाने ३ लक्षरूप्यकाणि अधिकं (सस्सूनवैद्येभ्यः) दत्तानि।

अन्वेषणाधिकारी अवदत् यत् डॉ श्रीहरी हलनोर् तथा सस्सून हॉस्पिटलस्य कर्मचारी अतुलघटकम्बले इत्येतयोः कृते ३ लक्षरूप्यकाणि बरामदितानि सन्ति, अवशिष्टानि एकलक्षरूप्यकाणि अस्माकं वसूलीयाः आवश्यकता अस्ति।

रक्षावकीलः प्रशांतपाटिलः किशोरस्य मातापितृणां अभिरक्षणविस्तारस्य याचनायाः विरोधं कृतवान् यत् ते पूर्वमेव कतिपयान् दिनानि पुलिस-रिमाण्ड्-मध्ये व्यतीतवन्तः, तेषां अग्रे अभिरक्षण-परीक्षायाः आवश्यकता नास्ति इति।

नाबालिगः बालकः अवलोकनगृहं प्रेषितः अस्ति।