पुणे, पुलिसेन एकदर्जनाधिकाः दलाः निर्मिताः येषु १०० कर्मचारिणः सन्ति, येन पोर्शे-कारदुर्घटनाप्रकरणस्य व्यापकपरिधि-अनुसन्धानस्य विभिन्नपक्षेषु अवलोकनं कृतम्, यस्मिन् कथिते नाबालिगः चालकः सम्मिलितः इति एकः अधिकारी अवदत्।

महाराष्ट्रस्य पुणेनगरस्य कल्याणीनगरक्षेत्रे १९ मे दिनाङ्के नाबालिगबालकेन चालितस्य कारस्य कारणेन मोटरबाइकेन गच्छन्तौ सूचनाप्रौद्योगिकीव्यावसायिकौ घातकरूपेण पातितौ इति कारणेन पुलिसेन पृथक् पृथक् त्रयः प्रकरणाः पञ्जीकृताः।

त्रयः प्रकरणाः दुर्घटनासम्बद्धः एफआईआरः, द्वितीयः च किशोराय मद्यपानं कृतवान् इति कथितस्य बारस्य विरुद्धम्। बालकस्य पितरं निर्मातारं वैधं अनुज्ञापत्रं विना कारं चालयितुं अनुमतिं दत्तवान् इति कारणेन पुलिसैः मुकदमा कृतः। तृतीयः प्रकरणः दुर्घटनायाः दोषं ग्रहीतुं परिवारस्य चालकस्य गलत् निरोधः, बाध्यता च इति ।

बालकस्य परिवारस्य सदस्येषु एतावता तस्य पितरं, पितामहं, तस्य (किशोरस्य) माता च तस्य रक्तस्य नमूनानां स्थाने तस्याः रक्तस्य नमूनानि प्रतिस्थापिताः इति पुष्टिः कृत्वा पुलिसैः गृहीता इति पुणेपुलिसप्रमुखः अमितेशकुमारः शनिवासरे अवदत्।

अन्ये जनाः पुलिस-निग्रहे सन्ति राज्यसञ्चालितस्य सस्सून-सामान्य-अस्पताले द्वौ वैद्यौ, नाबालिगस्य रक्तस्य नमूनानां अदला-बदली इति कथितस्य एकः कर्मचारी च।

पुलिसेन एतस्य घटनासम्बद्धेषु पञ्जीकृतेषु प्रकरणेषु अभियुक्तानां विरुद्धं भारतीयदण्डसंहिता, किशोरन्यायकानूनस्य, मोटरवाहनकानूनस्य, भ्रष्टाचारनिवारणकानूनस्य च प्रावधानानाम् आह्वानं कृतम् अस्ति।

"जाँचः व्यावसायिकरूपेण प्रभावीरूपेण च क्रियते इति सुनिश्चित्य अस्माभिः बहुविधदलानि नियोजितानि। अधिकारिभिः सह प्रायः १०० पुलिसकर्मचारिणः प्रकरणस्य विभिन्नपक्षेषु निरीक्षणं कुर्वन्ति" इति पुलिस-अतिरिक्त-आयुक्तः (अपराधः) शैलेश-बाल्कवाडे अवदत्।

पुलिसेन त्रयाणां पञ्जीकृतप्रकरणानाम् अन्वेषणार्थं ८ तः १० पर्यन्तं प्रत्येकं कर्मचारिणः, प्रकरणानाम् सुदृढीकरणाय दस्तावेजीकरणार्थं द्वौ दलौ, सीसीटीवी-दृश्यनिरीक्षणार्थं दलं, तकनीकीविश्लेषणार्थं त्रीणि दलानि, क्षेत्रसञ्चालनार्थं च तावन्तः दलाः निर्मिताः सन्ति एकैकं दलं अभियुक्तस्य अनुरक्षणस्य, संचारस्य च कार्यं नियुक्तं भवति ।

"एतस्य बहुपक्षीयस्य दृष्टिकोणस्य उद्देश्यं अन्वेषणस्य सर्वान् पक्षान् आच्छादयितुं, प्रकरणस्य सम्यक्, सुक्ष्मतया च निबन्धनं सुनिश्चितं कर्तुं" इति बाल्कवाडे अवदत्।

अन्वेषणस्य भागरूपेण अपि पुलिसैः नाबालिगेन सह अवलोकनगृहे प्रायः एकघण्टापर्यन्तं भाषितम्, यत्र सः जूनमासस्य ५ दिनाङ्कपर्यन्तं प्रेषितः अस्ति, तस्य मातुः उपस्थितौ

परन्तु एकः अधिकारी अवदत् यत् "ते अन्वेषणकाले आगताः न आसन्" इति ।