“हरिस रौफ इत्यस्य घोरं निन्दां कुर्वन्तु। अस्माकं क्रीडकानां विरुद्धं एतादृशाः क्रियाः सर्वथा अस्वीकार्याः सन्ति, न च सहिताः भविष्यन्ति। ये सम्बद्धाः सन्ति तेषां तत्क्षणमेव हरिस रौफस्य क्षमायाचनां कर्तव्या, यस्य असफलता वयं उत्तरदायी व्यक्तिस्य विरुद्धं कानूनी कार्रवाईं करिष्यामः” इति नक्वी इत्यनेन एक्स इत्यत्र प्रकाशितं वक्तव्यं पठितम्।

अपराह्णे यदा रौफः स्वपत्न्या सह गच्छन् दृष्टः तदा एषा घटना अभवत्। रौफः तस्य पुरुषस्य विषये क्रुद्धः अभवत् । इदं प्रतीयते स्म यत् अनामिकः व्यक्तिः क्रीडकं प्रति टिप्पणीं कृतवान्। कतिपये प्रेक्षकाः रौफं प्रति गच्छन् तस्य पुरुषस्य उपरि आक्रमणं कर्तुं निवारितवन्तः ।

रौफस्य पत्नी अपि तं निवारयितुं प्रयत्नं कृतवती, परन्तु प्रतिभाशाली पेसरः तस्याः धारणात् बहिः गन्तुं समर्थः अभवत् । सः पुरुषः रौफः च कतिपयानि वाराः परस्परं आक्रोशितवन्तौ, परन्तु प्रेक्षकाः परस्परं न प्रहारं कर्तुं विलक्षणं कार्यं कृतवन्तः ।

३० वर्षीयस्य अस्य वेगस्य समर्थने बहवः क्रिकेट्-क्रीडकाः उत्तिष्ठन्ति ।

“अस्माकं प्रदर्शनस्य आलोचनां कर्तुं प्रशंसकानां अधिकारः अस्ति। वयं तत् स्वीकृत्य तस्मात् शिक्षितुं प्रयत्नशीलाः स्मः। न OKAY कस्यचित् व्यक्तिगतरूपेण स्वकुटुम्बस्य समीपे आक्रमणं कर्तुं, अस्वीकार्यम् । यदि कश्चन परिवारेण सह स्थित्वा व्यक्तिगतरूपेण भवतः उपरि आक्रमणं करोति तर्हि भवतः कथं भवति? #HarisRauf @HarisRauf14,” इति X इत्यत्र शदाबखानस्य ट्वीट् पठितम्।

तेषां सङ्गणकस्य सहचरः हसन अली अपि प्रशंसकानां व्यक्तिगतत्वं निन्दितवान्, क्रीडकानां परिवारेषु आदरं कर्तुं च आग्रहं कृतवान् ।

"मया हैरी @HarisRauf इत्यस्य विषये एकः विडियो ऑनलाइन प्रसारितः दृष्टः अस्ति तथा च अहं मम सर्वेषां प्रियतमानां क्रिकेट-प्रशंसकानां कृते आग्रहं करोमि यत् ते स्मर्तव्याः यत् आलोचना आहतं विना रचनात्मकं भवितुम् अर्हति। आवाम् वाद-विवादं क्रीडकानां परिवारानां प्रति आदरपूर्णं विचारणीयं च स्थापयामः। प्रेम्णः, शान्तिं च प्रवर्धयामः तथा च GAME इत्यस्य सम्मानः वयं सर्वे इच्छामः यत् पाकिस्तानस्य क्रिकेटस्य उदयः भवतु, भवन्तं सर्वेभ्यः प्रेम करोमि" इति हसन अली 'X' इत्यत्र लिखितवान्।

पाकिस्तानदलं अमेरिकादेशात् विकीर्णं भवति यत्र केचन क्रीडकाः स्वदेशं प्रत्यागच्छन्ति अन्ये तु अमेरिका-यूके-देशयोः अवकाशं गमिष्यन्ति। खिलाडयः सम्प्रति गतसप्ताहद्वयं प्राप्तुं प्रक्रियायां सन्ति यस्मिन् पूर्वटी-२० विश्वकपविजेतारः टी-२० विश्वकपस्य समूहचरणात् निर्वाचिताः अभवन्।