नवीदिल्ली [भारत], बुधवासरे मन्त्रिमण्डलेन १४ खरीफसस्यानां न्यूनतमसमर्थनमूल्यं (MSP) अनुमोदितस्य अनन्तरं मध्यप्रदेशस्य मुख्यमन्त्री मोहनकुमारयादवः प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य कार्यस्य उदाहरणं तस्य वचनेन सह मेलति इति उल्लेखितवान्।

"अद्य मन्त्रिमण्डलेन न्यूनातिन्यूनं १४ खरीफसस्यानां कृते एमएसपी अनुमोदनं कृतम् अस्ति, वयं कदापि कल्पितवन्तः न स्मः यत् धानस्य नूतनः एमएसपी प्रतिक्विन्टलं २३ रुप्यकाणि भविष्यति। एतत् उदाहरणं यत् पीएम मोदी यत् वदति तत् करोति" इति मुख्यमन्त्री एएनआई-सञ्चारमाध्यमेन अवदत् बुधवारः।

"कपासस्य नूतनं एमएसपी प्रतिक्विण्टलं ७,१२१ रुप्यकाणि अस्ति। अन्तिमस्य एमएसपी इत्यस्मात् ५०१ रुप्यकाणि अधिका अस्ति" इति सः अपि अवदत्।

ततः पूर्वं बुधवासरे पीएम मोदी अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन विपणनसीजन २०२४-२५ कृते सर्वेषां अनिवार्यखरीफसस्यानां न्यूनतमसमर्थनमूल्यानां (एमएसपी) वृद्धिः अनुमोदिता।

धान, रागी, बजरा, जोवर, मक्का, कपास इत्यादीनां १४ खरीफऋतुसस्यानां एमएसपी सर्वकाराय द्विलक्षकोटिरूप्यकाणां आर्थिकप्रभावः भविष्यति तथा च पूर्वऋतुकाले कृषकाणां कृते ३५,००० कोटिरूप्यकाणां लाभः वर्धितः अस्ति।

सर्वकारेण खरिफसस्यानां विपणनऋतुः २०२४-२५ इत्यस्य एमएसपी वर्धिता, येन उत्पादकानां उत्पादानाम् पारिश्रमिकमूल्यं सुनिश्चितं भवति। पूर्ववर्षस्य अपेक्षया एमएसपी-मध्ये सर्वाधिकं निरपेक्षवृद्धिः तैलबीजानां दालानां च कृते अनुशंसिता अस्ति अर्थात्। कृषि-कृषक-कल्याण-मन्त्रालयस्य विज्ञप्त्यानुसारं नाइजर-बीजं (९८३/- रुप्यकाणि प्रतिक्विन्टलम्) तदनन्तरं तिलं (६३२/- रुप्यकाणि प्रतिक्विन्टलम्) तथा तुर/अरहर (५५०/- रुप्यकाणि प्रतिक्विन्टलम्) च।