जयपुरस्य वरिष्ठकाङ्ग्रेसनेता राजस्थानस्य पूर्वमुख्यमन्त्री च अशोगहलोट् शनिवासरे आरोपितवान् यत् प्रधानमन्त्री नरेन्द्रमोदः महङ्गानि बेरोजगारी, आर्थिकविषमता इत्यादीनां विषयाणां आधारेण लोकसभानिर्वाचनस्य प्रचारं न कृतवान् इति आश्चर्यम्।

"अस्मिन् निर्वाचने मोदी इत्यनेन १ वर्षस्य तथाकथितानां उपलब्धीनां यथा विमुद्रीकरणं, जीएसटी, अग्निवीरः, कृषिकानूनम्, पीएसयूनां निजीकरणं, एनएस इत्यस्य विषये प्रचारः करणीयः तथा च सर्वकारीयतानाशाहस्य पेट्रोल-डीजलस्य १०० रुप्यकाणां पारगमनस्य, गैससिलिण्डरपारस्य च विरोधं कुर्वन्तः पत्रकाराः छात्रनेतारः च ११०० रुप्यकाणि" इति सः o X इति पोस्ट् कृतवान् ।

"अन्ततः सः स्वस्य उपलब्धयः जनसामान्यं प्रति गणयेत् येन ते तान् मनसि कृत्वा मतदानं कुर्वन्ति" इति सः अजोडत्।