नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे डिजिटल इण्डिया इत्यस्य परिवर्तनकारी प्रभावं प्रकाशितवान् तथा च अस्य उपक्रमस्य नववर्षस्य सफलसमाप्तेः प्रशंसाम् अकरोत् तथा च अवदत् यत् डिजिटल इण्डिया एकस्य सशक्तस्य भारतस्य प्रतीकं भवति यत् जीवनस्य सहजतां पारदर्शितां च वर्धयति। गतदशके कृता प्रगतिः अपि सः साझां कृतवान् ।

सामाजिकमाध्यममञ्चे X इत्यत्र MyGovIndia इत्यस्मात् पुनः पोस्ट् कृत्वा पीएम मोदी इत्यनेन अधिकसशक्तं पारदर्शकं च भारतं स्वरूपयितुं प्रौद्योगिक्याः भूमिकां रेखांकितवती, येन तस्य कोटिकोटिनागरिकाणां जीवनसुलभतां वर्धते।

सः पोस्ट् कृतवान्, "एकः डिजिटल इण्डिया एकः सशक्तः भारतः अस्ति, यः 'जीवनस्य सुगमता' पारदर्शितां च वर्धयति। अयं सूत्रः प्रौद्योगिक्याः प्रभावी उपयोगस्य धन्यवादेन दशके कृतानां प्रगतेः झलकं ददाति।
एकः डिजिटल इण्डिया एकः सशक्तः भारतः अस्ति, यः 'जीवनस्य सुगमतां' पारदर्शितां च वर्धयति। अयं सूत्रः प्रौद्योगिक्याः प्रभावीप्रयोगस्य कारणेन एकस्मिन् दशके कृताः प्रगतिः इति दर्शनं ददाति । https://t.co/xrEIEjmRaW

नरेन्द्र मोदी (@narendramodi) 1 जुलाई, 2024

MyGovIndia इत्यस्य मूलपदं २०१५ तमस्य वर्षस्य जुलैमासस्य १ दिनाङ्के मोदीसर्वकारेण प्रारब्धस्य डिजिटल इण्डिया-अभियानस्य महत्त्वपूर्णानां उपलब्धीनां उत्सवं कृतवान् ।तस्मिन् पदे अस्य उपक्रमस्य गहनप्रभावे बलं दत्तं यत्, "अद्य भारतं मोदीसर्वकारेण कृतस्य डिजिटलभारतस्य उपक्रमस्य ९ वर्षाणि आचरति, सम्पूर्णे राष्ट्रे जीवनं परिवर्तयति। # DigitalIndia इत्यस्य प्रभावः स्तब्धः अस्ति--एतानि सङ्ख्याः पश्यन्तु ये करिष्यन्ति मन उड़ाओ। # NewIndia #9YearsOfDigitalIndia"

डिजिटल इण्डिया-उपक्रमस्य परिकल्पना सर्वेषां नागरिकानां कृते इलेक्ट्रॉनिकरूपेण सर्वकारीयसेवाः सुलभाः भवेयुः, येन अधिकसमावेशी, कुशलः च समाजः पोष्यते

प्रधानमन्त्रिणा मोदी इत्यनेन आरब्धः अयं अभियानः विशेषतः ग्रामीणक्षेत्रेषु ऑनलाइन-अन्तर्गत-संरचनासुधारं कृत्वा अन्तर्जाल-संपर्कस्य विस्तारं कृत्वा डिजिटल-विभाजनस्य सेतुम् अयच्छति |.कार्यक्रमे त्रयः मूलघटकाः समाविष्टाः सन्ति: सुरक्षितस्य स्थिरस्य च डिजिटल-अन्तर्गत-संरचनायाः विकासः, डिजिटल-रूपेण सर्वकारीय-सेवानां वितरणं, सार्वभौमिक-डिजिटल-साक्षरतायाः प्रवर्धनं च

प्रारम्भात् आरभ्य डिजिटल इण्डिया देशस्य डिजिटल आधारभूतसंरचनायां महत्त्वपूर्णतया बलं दत्तवान् । एतेन उपक्रमेण ग्रामीणभारतस्य उच्चगति-अन्तर्जालेन सह सम्बद्धीकरणस्य उद्देश्यं कृत्वा भारतनेट् इति परियोजनायाः निर्माणे सुविधा अभवत् ।

एषा परियोजना एव कोटि-कोटि-भारतीयानां कृते ऑनलाइन-सेवानां सूचनानां च प्रवेशाय आधारं स्थापितवती, येन अधिक-सम्बद्धा, सूचित-जनसंख्या च योगदानं दत्तम् |.डिजिटल इण्डिया इत्यस्य एकः विशिष्टः उपलब्धिः आधारव्यवस्थायाः व्यापकरूपेण स्वीकरणम् अस्ति, यया १३० कोटिभारतीयानां कृते डिजिटलबायोमेट्रिकपरिचयः प्रदत्ता अस्ति

एतेन प्रणाल्याः अनेकाः सर्वकारीयसेवाः कल्याणकारीकार्यक्रमाः च सुव्यवस्थिताः कृताः, येन सुनिश्चितं भवति यत् प्रायः पारम्परिकव्यवस्थासु पीडयन्तः नौकरशाहीलालफीताः विना लाभाः अभिप्रेतप्राप्तकर्तृभ्यः प्राप्नुवन्ति

डिजिटल इण्डिया उपक्रमेण अन्तर्जालस्य, मोबाईलफोनस्य च उपयोगे अपि महती वृद्धिः अभवत् । २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भारते १००.६ कोटि-स्मार्टफोन्-सहिताः १५० कोटि-मोबाईल्-फोनाः, १३० कोटि-अन्तर्जाल-उपयोक्तारः च सन्ति ।एषा वृद्धिः न केवलं कोटि-कोटि-भारतीयान् सम्बद्धवती अपितु ई-वाणिज्यस्य, डिजिटल-देयता-विस्तारस्य च प्रेरणाम् अयच्छत्, येन व्यवसायानां संचालनस्य, उपभोक्तृणां शॉपिङ्ग-प्रकारस्य च परिवर्तनं जातम् |.

डिजिटल-मञ्चेषु सर्वकारीयसेवानां संक्रमणे डिजिटल-भारतस्य महती भूमिका अस्ति ।

एतेन परिवर्तनेन अनुज्ञापत्राणां प्रमाणपत्राणां च आवेदनात् आरभ्य स्वास्थ्यसेवानां शैक्षिकसम्पदां च उपलब्धतां यावत् सेवाः अधिकसुलभाः कुशलाः च अभवन् ।एतेन उपक्रमेण शासनक्षेत्रे पारदर्शिता, उत्तरदायित्वं च वर्धितम्, भ्रष्टाचारस्य अवसराः न्यूनीकृताः, लोकसेवाप्रदानं च सुदृढं कृतम्

डिजिटल इण्डिया अभियानेन मेक इन इण्डिया, स्टार्टअप इण्डिया, आत्मनिर्भर भारत इत्यादिभिः अन्यैः प्रमुखैः सर्वकारीययोजनैः सह समन्वयः कृतः अस्ति ।

एतानि उपक्रमाः सामूहिकरूपेण अधिकं स्वनिर्भरं नवीनं च भारतं निर्मातुं, आर्थिकवृद्धिं पोषयितुं, रोजगारस्य अवसरान् जनयितुं च कार्यं कृतवन्तः।प्रौद्योगिकीक्षेत्रे स्थानीयनिर्माणं निवेशं च प्रवर्धयित्वा डिजिटल इण्डिया इत्यनेन मेक इन इण्डिया इति उपक्रमस्य समर्थनं कृतम् अस्ति ।

एतेन न केवलं अर्थव्यवस्थायाः उन्नतिः अभवत् अपितु भारतं टेक्-नवीनीकरणस्य, निर्माणस्य च वैश्विककेन्द्रत्वेन स्थापितं ।

डिजिटल इण्डिया इत्यनेन स्टार्टअप-संस्थानां कृते उर्वरभूमिः प्रदत्ता, यत्र उन्नत-डिजिटल-अन्तर्गत-संरचना, संपर्कः च नूतन-उद्यमानां मार्गं प्रशस्तं कृतवान् ।व्यापारस्य सुगमतायाः महती उन्नतिः अभवत्, येन उद्यमिनः स्वस्य स्टार्टअप-संस्थानां आरम्भं, वर्धनं च सुकरं भवति ।

डिजिटल इण्डिया इत्यस्य अन्तर्गतं डिजिटलसाक्षरतायाः आत्मनिर्भरतायाः च धक्का आत्मनिर्भरभारतस्य (आत्मनिर्भरभारतस्य) व्यापकलक्ष्यस्य सङ्गतिं करोति।

डिजिटल अर्थव्यवस्थायां सफलतां प्राप्तुं आवश्यकैः कौशलैः साधनैः च नागरिकान् सशक्तं कृत्वा, एषा उपक्रमः अधिकं लचीलं स्वावलम्बी च राष्ट्रं निर्मातुं साहाय्यं करोति।