नवीदिल्ली [भारत] प्रधानमन्त्री किसानसम्माननिधि (पीएम-किसान निधि) योजनायाः अन्तर्गतं २०,००० कोटिरूप्यकाणां विमोचनार्थं प्रधानमन्त्री नरेन्द्रमोदी १८ जून दिनाङ्के वाराणसीं गमिष्यति। पीएम किसान योजनायाः १७वीं किस्तस्य विमोचनानन्तरं कृषि सखी इति नामाङ्कितानां ३०,००० तः अधिकानां स्वसहायतासमूहानां प्रमाणपत्रं पीएम मोदी प्रमाणपत्रं प्रदास्यति इति केन्द्रीयकृषि-कृषक-कल्याण-मन्त्री शिवराजसिंहचौहानः शनिवासरे पत्रकारसम्मेलनं सम्बोधयन् अवदत्।

अस्य आयोजनस्य आयोजनं केन्द्रीयकृषि-कृषक-कल्याण-मन्त्रालयेन उत्तरप्रदेशसर्वकारेण सह समन्वयेन भविष्यति।

पीएम मोदी इत्यनेन ९.३ कोटि कृषकाणां लाभाय, प्रायः २०,००० कोटिरूप्यकाणां वितरणं च लक्ष्यं कृत्वा पीएम किसाननिधि इत्यस्य १७ तमे किस्तस्य विमोचनं अधिकृत्य तृतीयकार्यकालस्य आरम्भः १० जून दिनाङ्के कृतः।

२०१९ तमस्य वर्षस्य फरवरीमासे आरब्धा एषा योजना प्रतिवर्षं ६००० रूप्यकाणां राशिं द्विसहस्ररूप्यकाणां समानकिस्तत्रयेण प्रत्यक्षतया कृषकाणां आधारबीजयुक्तेषु बैंकखातेषु स्थानान्तरयति।

चौहानः सम्मेलनं सम्बोधयन् अवदत् यत् पीएम मोदी इत्यनेन शतदिवसीययोजनायां कार्यं कर्तुं दायित्वं दत्तम्। सः अवदत् यत् २०,००० कोटिरूप्यकाणां अधिकस्य पीएम किसानस्य १७वीं किस्तं उत्तरप्रदेशस्य वाराणसीतः एकस्य बटनस्य क्लिक् करणेन प्रधानमन्त्रिणा ९.२६ कोटिभ्यः अधिकेभ्यः लाभार्थिभ्यः कृषकेभ्यः वितरितं भविष्यति।

कृषिमन्त्री अपि अवदत् यत् देशे सर्वत्र प्रायः २.५ कोटि कृषकाः अस्मिन् कार्यक्रमे सम्मिलिताः भविष्यन्ति। तदतिरिक्तं कृषकाणां जागरूकतां जनयितुं देशस्य ७३२ कृषिविज्ञानकेन्द्राः (केवीके), १ लक्षाधिकाः प्राथमिककृषिसहकारीसंस्थाः, ५ लक्षं च सामान्यसेवाकेन्द्राणि (सीएससी) च भागं गृह्णन्ति।

अस्मिन् कार्यक्रमे प्रधानमन्त्री मोदी ३०,००० तः अधिकेभ्यः स्वसहायतासमूहेभ्यः कृषिसखीरूपेण प्रमाणपत्राणि अपि प्रदास्यति तथा च टोकन इशारारूपेण पञ्चभ्यः कृषीसखीभ्यः प्रमाणपत्राणि वितरति।

"एषा आर्थिकसहायता कृषकाणां कृषि-आदि-आकस्मिक-आवश्यकतानां पूर्तये समर्थनं करिष्यति। कृषक-केन्द्रित-डिजिटल-अन्तर्निर्मितेन योजनायाः लाभः मध्यस्थानां किमपि संलग्नतां विना देशे सर्वेषु कृषकेषु प्राप्तुं सुनिश्चितं कृतम् अस्ति। लाभार्थीनां पञ्जीकरणे सत्यापने च निरपेक्षं पारदर्शिता निर्वाहयित्वा , भारतसर्वकारेण राष्ट्रे ११ कोटिभ्यः अधिकेभ्यः कृषकेभ्यः ३.०४ लक्षकोटिरूप्यकाणां वितरणं कृतम् अस्ति एतेन विमोचनेन योजनायाः आरम्भात् लाभार्थिभ्यः स्थानान्तरिता कुलराशिः ३.२४ लक्षकोटिरूप्यकाणां बहु पारं भविष्यति," चौहान उक्तवान्‌।

कृषकैः सह संवादं कर्तुं विभागस्य विभिन्नयोजनासु जागरूकतां च जनयितुं ५० केवीकेषु अपि अनेके केन्द्रीयमन्त्रिणः गमिष्यन्ति। क्षेत्रस्य प्रशिक्षितानां कृषिसखीनां प्रमाणपत्राणि अपि वितरिष्यन्ति इति सः अजोडत्।