मुर्शिदाबाद (पश्चिमबंगाल) [भारत], पश्चिमबंगालकाङ्ग्रेसप्रमुखः तथा बेरहमपुरलोकसभासीटस्य उम्मीदवारः अधीररंजनचौधरी इत्यनेन बुधवासरे आरोपः कृतः यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन लोकसभानिर्वाचनस्य परिणामः न भविष्यति इति अवगत्य जनान् भ्रामयितुं आरब्धवान् turn as per his expectations "निर्वाचनस्य आरम्भात् पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदी हि दलस्य विजयं घोषितवान् आसीत्। परन्तु अधुना परिवर्तनं जातम् अस्ति तथा च सः अधुना खरखरितः अस्ति। सः द्रष्टुं शक्नोति यत् परिणामः अपेक्षितरूपेण न भविष्यति अतः सः गृह्णाति अन्ये रिसोर्टाः जनान् भ्रमयन्ति सः बहुषु पक्षेषु असफलः अभवत्, जनानां सम्मुखे च उजागरः अभवत्" इति चौधरी एएनआई इत्यस्मै अवदत्। सः पश्चिमबङ्गदेशे तृणमूलकाङ्ग्रेससर्वकारे अपि आक्रमणं कृतवान् यत् सः सर्वकारस्य "दुष्कृतं" उजागरयितुम् इच्छति "पश्चिमबङ्गराज्यसर्वकारस्य विरुद्धं कार्यभारविरोधी अस्ति। अहं सर्वकारस्य दुष्कृतं सम्मुखे उजागरयितुम् इच्छामि the people," he said अधीर रंजन चौधरी बहारमपुरस्य उपविष्टः सांसदः अस्ति तथा च अस्मिन् निर्वाचने सः टीएमसी टिकटे प्रतिस्पर्धितः पूर्व टीम इण्डिया क्रिकेटर युसुफ पठानस्य विरुद्धं स्थापितः अस्ति तथा च भाजपा निर्मलसाहा इत्यस्य निर्वाचनक्षेत्रस्य बहारमपुरस्य वैद्यं फील्ड् कृतवती अस्ति राज्ये वर्तमानकाले काङ्ग्रेसः धारयति इति लोकसभासीटद्वयेषु अन्यतमम् अस्ति । चौधरी बहारमपुर लोकसभासीटं प्राप्तवान् यतः १९९९ बहारमपुरं चतुर्थचरणस्य मे १३ दिनाङ्के निर्वाचनं गमिष्यति चौधरी २०१९ तमस्य वर्षस्य लोसभानिर्वाचने ८०,६९६ मतानाम् अन्तरेन टीएमसी-नगरस्य अपूरबा सरकारं निर्वाचनक्षेत्रात् पराजितवान् यद्यपि अद्यापि विपक्षस्य खण्डस्य भागः अस्ति --INDIA, the TMC chose to go it alon in Bengal and announced candidates for all 42 Loksabha seats in the state काङ्ग्रेसस्य वाममोर्चायाः च सीटसाझेदारीव्यवस्था अस्ति यस्य अन्तर्गतं वामपक्षः 30 सीटेषु प्रतिस्पर्धां कुर्वन्ति तथा च... काङ्ग्रेसः अवशिष्टेषु १२ आसनेषु स्पर्धां करोति । २०१४ तमे वर्षे लोकसभानिर्वाचने टीएमसी राज्ये निर्वाचकलूटस्य सिंहभागं गृहीतवान्, ३४ सीटेषु, भाजपायाः केवलं २ सीटैः सन्तुष्टः भवितुम् अभवत् माकपा-काङ्ग्रेस-पक्षः क्रमशः २, ४ च सीटान् प्राप्तवान् परन्तु एकस्मिन् मतदान-स्तनर्-मध्ये यत् अल्पाः एव आगच्छन्तं दृष्टवन्तः, भाजपा-पक्षः २०१९ तमस्य वर्षस्य निर्वाचने th सत्ताधारी टीएमसी-इत्यस्य विषये मेजं परिवर्तयति स्म, १८ आसनानि यावत् विजयं प्राप्तवान् । स्टेट् इत्यस्मिन् सत्ताधारी दलेन स्वस्य गणना 22 यावत् न्यूनीकृता दृष्टा काङ्ग्रेसः केवलं 2 सीटैः सह गणनायां निम्नतृतीयस्थानं कृतवान् यदा वाममोर्चा केवलं एकान्तसीटं यावत् न्यूनः आसीत्।