नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन आबकारी नीतिप्रकरणं i wrong इति स्वीकृतम् इति दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः शुक्रवासरे दावान् कृतवान् तथा च अस्मिन् विषये गृहीतानाम् सर्वेषां मुक्तिः करणीयम् इति उक्तवान्।

आभासी पत्रकारसम्मेलनं सम्बोधयन् केजरीवालः अवदत् यत् भाजपा घोटाला अभवत् इति चिल्लाति।

"ते वर्षद्वयं यावत् क्रन्दन्ति यत् मद्यघोटाला अस्ति यत् एतत् १०० कोटिरूप्यकाणां धुनम् आसीत् इति दावान् करोति, परन्तु एकं पैसा अपि न प्राप्तम्" इति केजरीवालः वदति, यः अस्मिन् प्रकरणे जूनमासस्य प्रथमदिनपर्यन्तं अन्तरिमजमाननेन बहिः अस्ति।

"कालः पीएम इत्यनेन साक्षात्कारे पृष्टं यत् केजरीवालः वदति यत् प्रकरणे n प्रमाणं प्राप्तम्। पीएम इत्यनेन उक्तं यत् केजरीवालः अनुभवी चोरः इति कारणेन धनं न प्राप्तम्। सः स्वीकृतवान् यत् कोऽपि वसूली न कृता" इति h अजोडत्।

"तत् गोपनार्थं सः अवदत् केजरीवालः 'अनुभवी चोर' अस्ति। एतत् केवलं बहानानि एव t गलत् गिरफ्तारीः सम्यक् सिद्धयितुं। यदा भवन्तः आबकारीघोटालं गलतम् इति स्वीकृतवन्तः तदा कृपया गृहीतानाम् मुक्तिं कुर्वन्तु" इति आम आदमीदलः अवदत् (आप राष्ट्रीय संयोजक।