नवीदिल्ली [भारत], राष्ट्रीयलोकतांत्रिकगठबन्धनस्य नेतारः मंगलवासरे भाजपागठबन्धनसर्वकारस्य संसदीयदलसभायां प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य ऐतिहासिकतृतीयकार्यकालस्य अभिनन्दनं कृतवन्तः।

लोकसभा सदने विशालः कोलाहलस्य साक्षीभूतस्य एकदिनानन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदी सर्वेभ्यः दलस्य सांसदेभ्यः संसदस्य नियमानाम् अनुसरणं कर्तुं संसदीयप्रजातन्त्रव्यवस्थायाः अनुसरणं कृत्वा स्वविषयान् प्रभावीरूपेण उत्थापयितुं आग्रहं कृतवान् इति केन्द्रीयमन्त्री किरेन् रिजिजुः अवदत्।

अद्य प्रातः एनडीए-संसदीयसभायाः समाप्तेः अनन्तरं रिजिजुः पत्रकारान् सम्बोधयन् आसीत् ।

केन्द्रीयसंसदीयकार्यमन्त्री अवदत् यत् पीएम मोदी इत्यनेन उक्तं यत् संसदं आगच्छन् प्रत्येकं सांसदं "देशस्य सेवां" प्राथमिकताम् अददात्, स्वहितस्य विषयेषु विशेषज्ञतां विकसितुं च अर्हति।

"अद्य पीएमः अस्मान् अतीव महत्त्वपूर्णं मन्त्रं दत्तवान्। सः अवदत् यत् प्रत्येकः सांसदः राष्ट्रसेवायै सदनस्य सदस्यः निर्वाचितः अस्ति। ते यस्य दलस्य सदस्याः सन्ति, राष्ट्रसेवा अस्माकं प्रथमदायित्वम् अस्ति। एनडीए-संसदस्य प्रत्येकस्य कर्तव्यम् अस्ति।" देशस्य प्राथमिकताम् अददात् इति कार्यं, एतत् एव पीएम-महोदयेन आग्रहः कृतः द्वितीयं, पीएम-महोदयेन सांसदानां आचरणस्य विषये अस्मान् सम्यक् मार्गदर्शनं कृतम्" इति रिजिजुः अवदत्।

एतस्मिन् सत्रे पीएम मोदी इत्यस्य तृतीयकार्यकाले सत्ताधारीमण्डलस्य सांसदेभ्यः प्रथमं सम्बोधनं जातम्।

केन्द्रीयमन्त्री उक्तवान् यत् प्रधानमन्त्रिणा सांसदान् केषुचित् प्रमुखेषु रुचिकरविषयेषु विशेषज्ञतां विकसितुं तेषां विषयाणां सदने प्रतिनिधित्वं कर्तुं च आह।

"सः अवदत् यत् प्रत्येकं सांसदः नियमानुसारं स्वनिर्वाचनक्षेत्रस्य विषयान् सदने अतीव सुन्दरं प्रस्तुतं कर्तव्यम्। सः अस्मान् अन्येषु प्रमुखेषु रुचिकरविषयेषु विशेषज्ञतां विकसितुं अपि अवदत् - भवेत् तत् जलं, पर्यावरणं, सामाजिकक्षेत्रं वा। अतः, पी.एम अस्मान् तेषु क्षेत्रेषु विशेषज्ञतां विकसितुं अवदत् पीएम एनडीए-सांसदेभ्यः संसदस्य नियमानाम्, संसदीयप्रजातन्त्रव्यवस्थायाः, आचरणस्य च अनुसरणं कर्तुं आग्रहं कृतवान् यत् उत्तमः सांसदः भवितुम् अत्यावश्यकः अस्ति" इति रिजिजुः अवदत्।

"मम विचारेण पीएम-महोदयस्य एतत् मार्गदर्शनं सर्वेषां सांसदानां कृते उत्तमः मन्त्रः अस्ति, विशेषतः प्रथमवारं सांसदः...अस्माभिः एतस्य मन्त्रस्य अनुसरणं कर्तुं निर्णयः कृतः" इति केन्द्रीयमन्त्री अवदत्।

रिजिजुः अवदत् यत् पीएम मोदी इत्यनेन सर्वेभ्यः सांसदेभ्यः अपि स्वपरिवारस्य सदस्यैः सह राष्ट्रियराजधानीयां प्रधानमन्त्रिसंग्रहालयस्य (प्रधानमन्त्रीसंग्रहालयस्य) भ्रमणं कर्तुं अनुरोधः कृतः।

"प्रधानमन्त्री अपि एकः आग्रहं कृतवान्। प्रत्येकं सांसदः स्वपरिवारेण सह प्रधानमन्त्रीसंग्रहालयं गन्तव्यः। प्रधानमन्त्रीसंग्रहालये पं जवाहरलालनेहरूतः पीएम नरेन्द्रमोदीपर्यन्तं यात्रा सुन्दरं प्रदर्शिता अस्ति। राजनैतिककार्यक्रमः नास्ति। एषः एव प्रथमः प्रयासः यत् सम्पूर्णः देशः प्रत्येकस्य पीएम-महोदयस्य योगदानस्य विषये ज्ञातव्यः, तस्य प्रशंसाम् अकरोत्, तस्मात् शिक्षेत्, तेभ्यः श्रद्धांजलिम् अपि दातव्यम् इति सः अवदत्।

"...मम विश्वासः अस्ति यत् यदा देशस्य पीएमः वदति तदा सर्वैः - न केवलं सांसदाभिः - तत् गम्भीरतापूर्वकं ग्रहीतव्यं यतोहि सः देशस्य प्रधानमन्त्री अस्ति। देशस्य महान् जनाः पीएम मोदीं, प्रधानमन्त्रिणं कृतवन्तः ऐतिहासिकरूपेण तृतीयं क्रमशः पदं..."

रिजिजुः अपि अवदत् यत्, "कालः एलओपी राहुलगान्धी यथा व्यवहारं कृतवान्, सभापतिं प्रति पृष्ठं कृत्वा, नियमात् बहिः उक्तवान्, अध्यक्षस्य अपमानं च कृतवान्, तत् अस्माकं दलस्य जनाः, एनडीए-पक्षस्य जनाः न कर्तव्याः..." इति।

इदानीं पश्चात् प्रधानमन्त्री मोदी अद्य पश्चात् लोकसभायां सम्बोधनं करिष्यति इति अपेक्षा अस्ति।

राहुलगान्धी इत्यस्य वचनस्य विषये कालः लोकसभायां विशालः कोलाहलः उत्पन्नः। भाजपा रायबरेली सांसदस्य उपरि हिन्दुसमुदायस्य "अपमानं" कृतवान् इति आरोपं कृतवती अस्ति।

प्रधानमन्त्रिणा मोदी राहुलगान्धी इत्यस्य वचनस्य विषये तस्य उपरि आक्षेपं कृत्वा अवदत् यत् "समग्रं हिन्दुसमुदायं हिंसकं इति वक्तुं अतीव गम्भीरः विषयः अस्ति" इति। गृहमन्त्री अमितशाहः अवदत् यत् काङ्ग्रेसनेता स्वस्य वचनस्य कृते क्षमायाचनां कर्तव्या।

राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावे वादविवादे भागं गृहीत्वा राहुलगान्धी भाजपानेतृत्वेन सर्वकारं लक्ष्यं कृत्वा भारतस्य विचारे "व्यवस्थितः आक्रमणः" अभवत् इति आरोपं कृतवान्।

पश्चात् भाजपा राहुलगान्धी इत्यस्य वचनस्य निन्दां कर्तुं पत्रकारसम्मेलनं कृतवती, तत्र काङ्ग्रेसेन केन्द्रे सत्ताधारीदलस्य आक्षेपार्थं सायं प्रेसर् अपि आयोजिता।

लोकसभा-अभियानस्य समये, नीट्-यूजी-विवादस्य, अग्निवीर-योजनायाः विषये भाजपायाः टिप्पण्याः विषये राहुलगान्धी-महोदयेन भाजपा-पक्षे लक्ष्यं कृत्वा बहुपक्षीय-आक्रमणं कृतम्।