बुधवासरगुरुवासरयोः मध्यरात्रौ एषा घटना अभवत्। प्रतिकाररूपेण पुलिसैः इतिहासपत्रकर्तुः पादे गोलिकापातः कृतः, अनन्तरं सः सवाई मानसिंह (एसएमएस) चिकित्सालये प्रवेशितः।

अपर डीसीपी उत्तर बजरंगसिंह इत्यनेन उक्तं यत्, “राकेशकुमार यादवस्य विरुद्धं विद्याधरनगर थानायां गोलीकाण्डस्य, रंगदारी-प्रकरणस्य च प्रकरणं पंजीकृतम्। चिरकालात् पलायितः इति कारणेन तस्य उपरि पुरस्कारः घोषितः आसीत् । आरोपी असमदेशे अस्ति इति सूचना पुलिसैः प्राप्ता अतः तत्रत्ये ग्रामे निगूढः इति कारणेन डिब्रुगढनगरं प्रति दलं प्रेषितम्। मे-मासस्य १३ दिनाङ्के सः डिब्रुगढतः गृहीतः, देहलीनगरं च आनीतः ।

"जयपुरतः दिल्लीनगरं प्रति त्रयः पुलिसकर्मचारिणः प्रेषिताः। बुधवासर-गुरुवासरस्य मध्यरात्रौ यदा अपराधिनः जयपुरम् आनयन्ते स्म तदा रात्रौ १२.३० वादने अभियुक्तः स्नानगृहं गन्तुं कारं स्थगयितुं पृष्टवान्। सः एस-आइ इत्यस्मात् अपहृतवान्। दौलतपुरा (जयपुर) समीपे वाहनस्य स्थगितमात्रेण सः पिस्तौलं बहिः निष्कास्य गोलीकाण्डं आरब्धवान्, ततः पुलिसदलः तं अनुसृत्य तस्य गोलीकाण्डस्य प्रतिक्रियारूपेण गोलीकाण्डं प्रारब्धवान्, यत् इतिहासपत्रकारस्य राकेशस्य पादे आहतवान्,' इति उक्तवान् डीसीपी।

गतवर्षे राकेशकुमारः एकस्मात् जौहकारात् एककोटिरूप्यकाणां उत्पीडनराशिं आग्रहितवान् आसीत्, यदा सः उत्पीडनस्य धनं न प्राप्तवान् तदा राकेशः जौहकारस्य पुत्रे गोलीं प्रहारितवान्। अभियुक्तः सिकामण्डलस्य श्रीमाधोपुरपुलिसस्थानस्य इतिहासपत्रकः अस्ति। राज्ये तस्य विरुद्धं अनेके अपराधप्रकरणाः पञ्जीकृताः सन्ति।