नवीदिल्ली, वित्तमन्त्री निर्मला सीतारमणः बुधवासरे काङ्ग्रेसनेता सैम पित्रोडा इत्यस्य 'जातिवादी' टिप्पण्याः आलोचनां कृतवती यत् एतेन राहुलगान्धीगुरुस्य मानसिकतां मनोवृत्तिः च उजागरिता।

भारतीयविदेशकाङ्ग्रेसस्य प्रमुखः पिट्रोडा बुधवासरे 'पूर्वदेशस्य जनाः चीनदेशीयाः सदृशाः, दक्षिणे जनाः आफ्रिकादेशिनः इव दृश्यन्ते' इति टिप्पणीं कृत्वा विवादं जनयति स्म।

परन्तु एकस्मिन् पोस्ट् मध्ये!

"किन्तु, तस्य जातिवादिनः कृते यः @RahulGandhi इत्यस्य गुरुः अस्ति, वयं सर्वे आफ्रिका, चीनी, अरबः, श्वेतवर्णीयाः च इव दृश्यन्ते! भवतः मानसिकतां भवतः दृष्टिकोणं च उजागरयितुं धन्यवादः। I.N.D.I गठबन्धनस्य लज्जा!

एकस्मिन् मीडियागृहे दत्ते पॉड्कास्ट्-साक्षात्कारे पिट्रोडा उक्तवती आसीत् यत्, "भारतवत् विविधं देशं वयं एकत्र स्थापयितुं शक्नुमः। यत्र पूर्वे जनाः चीनदेशीयाः इव दृश्यन्ते, पश्चिमे जनाः अरब् इव दृश्यन्ते, उत्तरे जनाः सम्भवतः इव दृश्यन्ते सन्ति।" , श्वेतवर्णीयाः दक्षिणदेशीयाः च आफ्रिकादेशिनः इव दृश्यन्ते । न महत्त्वम् । वयं सर्वे भ्रातरः भगिन्यः च स्मः। वयं भिन्नाः भाषाः, भिन्नाः धर्माः, भिन्नाः रीतिरिवाजाः, भिन्नाः आहारव्यवहाराः च आदरयामः” इति ।

पित्रोडा इत्यस्य टिप्पणीभ्यः दलं विच्छिद्य काङ्ग्रेसस्य महासचिवः जयरा रमेशः ट्विट्टर्-माध्यमेन अवदत् यत्, "भारतस्य विविधतां चित्रयितुं पॉडकास्ट् मध्ये श्री सैम पित्रोडा इत्यनेन कृताः उपमाः अत्यन्तं दुर्भाग्यपूर्णाः अस्वीकार्याः च सन्ति। भारतीयराष्ट्रीयकाङ्ग्रेसः एव उपमाभ्यः मुक्तः नास्ति।" " " . .पूर्णतया पतति।"