गुरुवासरे कान्स् २०२४ आधिकारिकविभागस्य अनावरणं कृतम्। प्रतियोगिता मे १४ तः मे २५ पर्यन्तं भविष्यति।

२०२१ तमे वर्षे कपाडिया 'द नाइट् ओ नोथिङ्ग् नथिङ्ग्' इत्यस्य कृते सर्वोत्तमवृत्तचित्रस्य गोल्डन् आई इति पुरस्कारं प्राप्तवान् आसीत् ।

चलच्चित्रनिर्माता अनुरागकश्यपः, यस्य चलच्चित्रस्य 'केनेडी' इत्यस्य विश्वप्रीमियरं गतवर्षे कान्-नगरे अभवत्, सः इन्स्टाग्राम-स्टोरीस्-इत्यत्र गत्वा 'अल् वी इमाजिन एज् लाइट्' इत्यस्य विषये घोषणां साझां कृतवान् सः लिखितवान् यत् - "@festivaldecanne इत्यत्र प्रतियोगितायां भारतीयचलच्चित्रं अभिनन्दनम् पायल कपाडिया" इति ।

प्रतियोगितासूचौ अन्येषु केचन चलच्चित्रेषु सन्ति : अल अब्बासी इत्यस्य 'द अप्रेंटिस', करीम ऐनौज् इत्यस्य 'मोटेल् डेस्टिनो', आन्द्रिया अर्नोल्ड् इत्यस्य 'बर्ड्', जैक्स ऑर्डार्ड इत्यस्य 'एमिलिया पेरेज्', शीन् बेकर इत्यस्य 'अनोरा', 'द कफनम्' डेविड् क्रोनेन्बर्ग् द्वारा।

कपाडिया भारतस्य चलचित्र-दूरदर्शन-संस्थायाः (FTII) पुणे-संस्थायाः स्नातकः अस्ति ।

पूर्वं सा 'तरबूज, मत्स्य एण्ड् हाफ् भूत्' 'द लास्ट मङ्गो बिफोर् द मानसून', 'अफ्टरनून मेघड्स्' इत्यादीनां चलच्चित्रेषु निर्देशनं कृतवती अस्ति ।