संबलपुर (ओडिशा), शुक्रवासरे अत्र निर्वाचनप्रचारस्य समये भाजदनेता वी के पाण्डियनस्य प्रतिष्ठितकविनां ओ ओडिशायाः विषये एकः नकली पासः भाजपां नूतनं गोलाबारूदं प्रदत्तवान्, यया 'ओडिया अस्मिता (गौरव) मुद्देः विषये नौकरशाह-राजनेता-परिवर्तितस्य उपरि आक्रमणं कृतम् .

मुख्यमन्त्री नवीनपटनायकस्य निकटसहकारिणी पाण्डियनः राज्यस्य केषाञ्चन प्रख्यातव्यक्तित्वानां नामानि उच्चारयित्वा भाजपा तेषां कृते किं कृतवती इति चिन्तितवान्।

१९वीं शताब्द्याः कविं ‘स्वभाबा कबी’ गंगाधर मेहेरं ‘सन्तकबी तथा onl ‘कबी’ इत्यस्य समानयुगस्य कविः समाजसुधारकर्ता च ‘संथा कबी’ भीमा भोई इति सम्बोधयन् भाजपायाः ‘ओडिया आस्मिता’ अंकं ईंधनम् अयच्छत्।

राज्यभाजपा अध्यक्षः मनमोहन समलः अवदत् यत् – “इयं मुद्रणदोषः नास्ति... एषः ज्ञातः अपराधः अस्ति...” इति ।

भाजदस्य सम्बलपुरस्य उम्मीदवारः पूर्वमन्त्री च रोहितपुजारी तु अवदत् यत् एतत् “जिह्वाया: स्लिप्” इति।

संबलपुरतः काङ्ग्रेस-प्रत्याशी दुर्गाप्रसाद-पाधिः अपि पाण्डियन-फो-इत्यनेन तेषां प्रतिष्ठित-व्यक्तिनां नाम गलत्-रूपेण गृहीतवान् इति आलोचनां कृतवान् ।

“एतेषां भाजद-जनानाम् ओडिया-कविनां प्रति कोऽपि आदरः नास्ति । सीएम अपि बृहत् व्यक्तित्वानां सम्यक् नामकरणं कर्तुं असमर्थः अस्ति” इति सः दावान् अकरोत्।

पाण्डियनस्य जन्म तमिलनाडुदेशे अभवत्, दिल्लीनगरे अध्ययनं कृत्वा पञ्जाब-संवर्गस्य IAS-अधिकारीरूपेण स्वस्य कार्यक्षेत्रस्य आरम्भः अभवत्, परन्तु ओडिया-जनेन सह विवाहं कृत्वा ओडिशा-सङ्घस्य कृते सः स्थानान्तरितः अभवत् भाजपा ओडिशा-राजनीत्यां “बहिः” इति कथयति स्म

पाण्डियन ने भाजपा के वरिष्ठ नेता धर्मेन्द्र प्रधान पर हमला करते हुए महान व्यक्तित्वों के नाम उल्लेख किया। भाजदनेता तम् पृष्टवान् यत् १० वर्षाणि यावत् केन्द्रीयमन्त्रालये स्थित्वा अपि एतेषां प्रख्यातव्यक्तिनां कृते किं कृतवान् इति।

भाजदनेता सम्बलपुरीभाषायाः विकासे प्रधानस्य योगदानस्य, तस्याः संस्कृतिस्य च विषये अपि प्रश्नान् उत्थापितवान्।

पाण्डियनः अवदत् – कोशलीभाषा सम्बलपुरस्य तादात्म्यम् अस्ति । मुख्यमन्त्री नवीनपटनायकः भारतीयसंविधानस्य अष्टानुसूचौ केन्द्राय पञ्चवारं लिखितवान् । भवतः भागः १० वर्षाणि यावत् सत्तायां स्थित्वा अपि किमर्थं न अभवत्?”

एतत् अपि च पाण्डियनः अपि पृष्टवान् यत् विगतदशवर्षेषु संबलपुरीसाडीयाः प्रचारार्थं केन्द्रीयमन्त्री किं कृतवान् इति।

मुख्यमन्त्री सम्बलपुरसहितस्य पश्चिमप्रदेशस्य बुनकराणां कृते अनेके संकुलस्य घोषणां कृतवान् अस्ति।

“मन्त्रिमण्डलमन्त्री अभवत् अपि सः अत्र वस्त्रनिकुञ्जं स्थापयितुं न शक्तवान् । Th CM इत्यनेन ओडिशा हस्तकरघाभ्यः समर्पितं Kala Bhoomi इति संग्रहालयं स्थापितं अस्ति। सः अपि क्रूशीभवनस्य निर्माणं कृतवान्, यस्मिन् सम्बलपुरीसाडीनां इका-प्रतिमानैः प्रेरितम् एकं विशिष्टं इष्टकामुखं दृश्यते, भवनं च ग्लोबल आर्किटेक्चरपुरस्कारं अपि प्राप्तवान्” इति पाण्डियनः अवदत्।

भाजदनेता एतदपि दावान् अकरोत् यत् पटनायकेन राज्यस्य अनेकानाम् बृहद्व्यक्तित्वानां स्मरणार्थं कोटिरूप्यकाणि व्ययितानि, तेषां नामधेयेन राज्ययोजनायाः अपि नामकरणं कृतम्।

“मृत्तिकापुत्र इति वदसि, किन्तु तेषां कृते किं कृतम्?” ह पृष्टवान्।

भाजदनेता केन्द्रेण महन्दीजलसाझेदारीविषये छत्तीसगढस्य पक्षं स्वीकृत्य मतबैङ्कराजनीतिषु लिप्तस्य अपि आरोपः कृतः।

“केन्द्रं मनहण्डीन्यायाधिकरणस्य निर्माणस्य विरुद्धं आसीत्, संघमन्त्री च क्षेत्रस्य कृषकाणां हितस्य विरुद्धं कार्यं कृतवान्” इति सः आरोपं कृतवान् ।

‘दरिद्र’ केण्डु-ली-प्लकर्-जनानाम् उपरि जीएसटी-प्रयोगस्य भाजपा-सर्वकारस्य अपि आलोचनां कृतवान् ।



“भाजपायाः उपनिर्वाचनकाले करं पुनः रोल करणं प्रतिज्ञातं आसीत् किन्तु तत् कर्तुं असफलम् अभवत् तथापि सीएम तथापि तेषां कृते बृहत्पैकेज् सह जीएसटी-राशिं प्रत्यागच्छति इति पाण्डियनः अवदत्।