इस्लामाबाद, पाकिस्तान, IMF तः ताजां USD 6 अरबतः USD 8 अरबं यावत् ऋणपैकेजं याचयन्, वाशिंगटन-आधारितस्य ऋणदातृणां अधिकारिभिः सह वार्तालापं करिष्यति टी नकद-अवस्थायाः देशस्य कृते ताजा-बेलआउटस्य शर्तानाम् चर्चां करिष्यति, accordin to a media शनिवासरे प्रतिवेदनं करोति।

विस्तारिते कोषसुविधायाः (EFF) अन्तर्गतं नूतनं बेलआउट्-पैकेज्-इत्यस्य अनुरोधस्य विषये वार्तां कर्तुं IMF-समर्थनदलः पाकिस्तानदेशं प्राप्तवान् अस्ति ।

पाकिस्तानेन ईएफएफ-अन्तर्गतं ६ तः अमेरिकी-अर्ब-डॉलर्-पर्यन्तं नूतन-बेलआउट्-पैकेज्-इत्यस्य औपचारिक-अनुरोधः कृतः यत्र जलवायु-वित्त-माध्यमेन वर्धनस्य सम्भावना अस्ति यदि सफलं भवति तर्हि th देशस्य कृते २४तमः IMF बेलआउट् कार्यक्रमः भविष्यति।

अन्तर्राष्ट्रीयमुद्राकोषस्य संचारनिदेशिका जूली कोजाक् गुरुवासरे अवदत् यत्, “अधुना अस्माकं मिशनप्रमुखस्य नाथन पोर्टरस्य नेतृत्वे एकः मिशनदलः अस्मिन् सप्ताहे अधिकारिभिः सह मिलित्वा पाकिस्तानेन सह अस्माकं सङ्गतिस्य अग्रिमचरणस्य विषये चर्चां कुर्वन् अस्ति।

पाकिस्तानस्य IMF इत्यस्य निवासीप्रतिनिधिः एस्थर् पेरेज् रुइज् इत्यनेन उक्तं यत्, b Porter इत्यस्य नेतृत्वे एकः दलः पाकिस्तानी अधिकारिभिः सह मिलति “अग्रिमचरणस्य o सङ्गतिविषये चर्चां कर्तुं” इति।

सा अपि उक्तवती यत् वार्तायां उद्देश्यं "उत्तमशासनस्य आधारं स्थापयितुं तथा च सशक्ततरस्य, अधिकसमावेशीयाः, लचीलस्य च आर्थिकवृद्धेः आधारं स्थापयितुं यत् सर्वेषां पाकिस्तानीनां लाभाय भविष्यति" इति जियो न्यूज् इति वृत्तान्तः।

दलं देशे १० दिवसाभ्यधिकं यावत् तिष्ठति तथा च विभिन्नविभागेभ्यः आँकडान् प्राप्स्यति तथा च वित्तमन्त्रालयस्य अधिकारिभिः सह वित्तवर्षस्य २०२५ तमस्य वर्षस्य आगामिबजटस्य विषये अपि चर्चां करिष्यति इति जियो न्यू इत्यनेन सूत्राणां उद्धृत्य ज्ञापितम्।

गतमङ्गलवासरे पाकिस्तानेन IMF-सङ्घेन च नकद-अवरोधितस्य देशस्य वित्त-चुनौत्यस्य निवारणाय, महत्त्वपूर्ण-सुधार-कार्यं च कर्तुं नूतन-बैलो-पैकेज्-कृते वार्ता आरब्धा इति मीडिया-सञ्चारमाध्यमेषु उक्तम्।

गतमासे पाकिस्तानेन th IMF इत्यनेन सह अल्पकालिकं USD 3 अरबं कार्यक्रमं सम्पन्नम्, यत् देशं कस्यापि डिफॉल्ट् इत्यस्मात् बहिः जमानतम् अकरोत्।

अग्रिमस्य बेलआउट्-सङ्कुलस्य कृते औपचारिक-कर्मचारि-स्तरस्य सम्झौतेन सह IMF-मिशनस्य समाप्तिः भविष्यति वा इति अस्पष्टम् इति द एक्स्प्रेस् ट्रिबन्-पत्रिकायाः ​​सूचना अस्ति ।

अग्रिमस्य IMF कार्यक्रमस्य अवधिः, साधनं, आकारः च मुक्त-चर्चा आसीत् इति स्रोतांसि उद्धृत्य प्रतिवेदने उक्तम्।

पाकिस्तानेन गतग्रीष्मकाले डिफॉल्टं संकीर्णतया निवारणं कृतम्, अन्तिमस्य IMF कार्यक्रमस्य समाप्तेः अनन्तरं अर्थव्यवस्था स्थिरतां प्राप्तवती अस्ति, यत्र गतमेमासे ३८ प्रतिशतस्य अभिलेखात्मकं उच्चतमं स्थानात् अप्रैलमासे १७ प्रतिशतं परिमितं महङ्गानि न्यूनीकृतानि।

देशः अद्यापि उच्चवित्त-अभावेन सह निबद्धः अस्ति, तथा च यदा th बाह्य-लेखा-घातः आयात-नियन्त्रण-तन्त्राणां माध्यमेन नियन्त्रितः अस्ति, तदा सः स्थगित-वृद्धेः व्ययेन आगतः, यत् गत-ऋणात्मक-वृद्धेः तुलने अस्मिन् वर्षे द्वौ प्रतिशतौ भवितुं शक्यते | वर्ष।