इस्लामाबाद, नगद-अवरोधयुक्तः पाकिस्तानस्य संसदः शुक्रवासरे २०२४-२५ वित्तवर्षस्य १८,८७७ अरबरूप्यकाणां बजटं पारितवती, विपक्षस्य विरोधस्य मध्यं यत् एतत् IMF-सञ्चालितं दस्तावेजं जनसामान्यं कृते हानिकारकं इति लेबलं कृतवान्।

वित्तविधेयकं २०२४, यस्मिन् सर्वकारस्य व्ययस्य आयस्य च विवरणं दत्तं, तत् १२ जुलै दिनाङ्के राष्ट्रियसभायां प्रस्तुतम्, कोषस्य, विपक्षस्य च विधायकाः तस्य विभिन्नभागेषु चर्चां कुर्वन्तः कतिपयान् दिनानि व्यतीतवन्तः

वित्तमन्त्री मुहम्मद औरङ्गजेबः सदनस्य अनुमोदनं याच्य प्रस्तावम् अयच्छत्, यत् पूर्वविदेशमन्त्री बिलावलजरदारी भुट्टो इत्यस्य नेतृत्वे पाकिस्तानपीपुल्स् पार्टी इत्यस्य समर्थनेन विधिपूर्वकं दत्तम्।

बजटदस्तावेजानां अनुसारं सकलराजस्वप्राप्तिः १७,८१५ अरबरूप्यकाणां अनुमानितम् अस्ति, यत्र करराजस्वं १२,९७० अरबरूप्यकाणि, अकरराजस्वं च ४,८४५ अरबरूप्यकाणि च सन्ति

संघीयप्राप्तिषु प्रान्तानां भागः ७४३८ अरबरूप्यकाणि भविष्यति। आगामिवित्तवर्षे ३.६ प्रतिशतं वृद्धिलक्ष्यं निर्धारितम् आसीत् ।

महङ्गानि १२ प्रतिशतं, बजटघातः ५.९ प्रतिशतं सकलराष्ट्रीयउत्पादस्य, प्राथमिकं अधिशेषं सकलराष्ट्रीयउत्पादस्य एकप्रतिशतं च भविष्यति इति अपेक्षा अस्ति ।

राष्ट्रीयसभायां विपक्षनेता उमर अयूबः पाकिस्तानतहरीक-ए-इन्साफ ( ) अध्यक्षः गोहर अली खानः, सुन्नी इत्तेहाद् परिषदः नेता अली मुहम्मदः च सह विधेयकस्य निर्माणकाले प्रासंगिकहितधारकान् बोर्डं न गृहीतवन्तः इति उक्तवन्तः।

उमर अयूबः अवदत् यत् – “वित्तविधेयकं देशस्य समक्षं स्थापितानां महत्त्वपूर्णानां आर्थिकचुनौत्यानां निवारणे असफलं भवति, प्रमुखहितधारकैः सह पर्याप्तपरामर्शं विना तस्य मसौदां निर्मितम् अस्ति।”.

गोहर अली खानः अवदत् यत् – “एतत् विधेयकं जनानां आकांक्षाणां वा देशस्य आर्थिकवास्तविकतायाः वा प्रतिबिम्बं न करोति” इति ।

नीतिनिर्मातृभिः १ जुलैतः आरभ्य वित्तवर्षस्य कृते १३ खरबरूप्यकाणां चुनौतीपूर्णं करराजस्वलक्ष्यं निर्धारितम्, यत् चालूवर्षात् प्रायः ४० प्रतिशतं अधिकम्, १२ जुलै दिनाङ्के प्रस्तुते राष्ट्रियबजटे यत् नूतनस्य उद्धारसौदानां प्रकरणं सुदृढं कर्तुं दृष्टम् आसीत् अन्तर्राष्ट्रीयमुद्राकोषेण सह ।

पाकिस्तानदेशः स्वस्य वित्तीयदुःखानां निवारणाय ६ अर्बतः ८ अर्ब डॉलरपर्यन्तं ऋणं दातुं IMF-सङ्घेन सह वार्तालापं कुर्वन् अस्ति ।

विकासस्य बजटं १५०० अरबरूप्यकाणां ऐतिहासिकस्तरं निर्धारितम् अस्ति ।

प्रधानमन्त्रिणा शेहबाजशरीफः अपि सदनस्य मध्ये संक्षेपेण वदति स्म, विशेषतः खैबर-पख्तुन्ख्वा-प्रान्तस्य विषये चिन्तानां सम्बोधनाय, यत्र जेलस्थः पूर्वप्रधानमन्त्री इमरानखान-नेतृत्वेन पाकिस्तान-तहरीक-ए-इन्साफ्-दलः ८ फरवरी-दिनाङ्के तृतीयवारं क्रमशः निर्वाचने विजयं प्राप्तवान्

सः अवदत् यत् प्रान्ते ५९० अरबरूप्यकाणि अतिरिक्तानि दत्तानि सन्ति, उग्रवादस्य निवारणाय २०१० तः प्रान्ते स्थानान्तरणं कृतम् अस्ति किन्तु आतङ्कवादविरोधीविभागस्य संरचना अपि स्थापयितुं असफलः अभवत्।

वित्तमन्त्री औरङ्गजेबः अवदत् यत् कठिन आर्थिकस्थितौ शिक्षायाः स्वास्थ्यस्य च कृते सर्वकारेण करमुक्तिः दत्ता।

तथैव उर्वरककीटनाशकादिषु कृषिनिवेशेषु अपि च शोधकर्तृणां शिक्षकाणां च छूटः निरन्तरं भविष्यति।

औरङ्गजेबः २०२४-२५ तमस्य वर्षस्य बजटं वृद्धिबजटम् इति उक्तवान्, आर्थिकवृद्धिं वर्धयितुं सुविचारितरणनीत्या आधारितम् इति च अवदत्, बजटस्य उद्देश्यं सर्वकारस्य राजस्वस्य विस्तारं कृत्वा अनावश्यकव्ययस्य कटौतीं कृत्वा राजकोषीयघातं संकुचितं कर्तुं वर्तते इति च अवदत्।