कराची, पाकिस्तानस्य केन्द्रीयबैङ्कः गुरुवासरे स्वस्य प्रमुखनीतिदरं 200 आधारबिन्दुभिः 17.5 प्रतिशतं यावत् न्यूनीकृतवान् यत् 19.5 प्रतिशतं यावत् प्रमुखदरे कटौतीयाः माङ्गल्याः समक्षं नमति।

राज्यबैङ्केन विज्ञप्तौ उक्तं यत् मौद्रिकनीतिसमित्या गुरुवासरे स्वसमित्या नीतिदरं २०० आधारबिन्दुभिः (बीपीएस) न्यूनीकृत्य १७.५ प्रतिशतं यावत् न्यूनीकर्तुं निर्णयः कृतः।

“अस्मिन् निर्णये प्राप्य महङ्गानि दृष्टिकोणं प्रभावितं कुर्वन्तः विविधाः कारकाः विचारिताः आसन्” इति तत्र उक्तम् ।

अगस्तमासे महङ्गानि ९.६ प्रतिशतं आसन्, यस्य परिणामेण १० प्रतिशतं सकारात्मकवास्तविकव्याजदरः अभवत् ।

वित्तीयविशेषज्ञाः सामान्यतया १५० बीपीएस न्यूनतायाः पूर्वानुमानं कृतवन्तः केचन २०० बीपीएसपर्यन्तं कटौतीं पूर्वानुमानं कृतवन्तः । परन्तु आर्थिकवृद्धिं प्रेरयितुं उद्योगनेतारः गभीरं ५०० बीपीएस-कटनस्य वकालतम् अकरोत् ।

मौद्रिकनीतिसमित्या (एमपीसी) वास्तविकव्याजदरस्य मूल्याङ्कनं कृतम् यत् महङ्गानि मध्यमकालीनलक्ष्यं” ५ तः ७ प्रतिशतं यावत् न्यूनीकर्तुं तथा च स्थूल-आर्थिक-स्थिरतां सुनिश्चित्य सहायतां कर्तुं अद्यापि पर्याप्तरूपेण सकारात्मकं भवति इति वक्तव्ये पठितम्।

एमपीसी इत्यनेन उक्तं यत् वैश्विकतैलमूल्यानि तीव्ररूपेण न्यूनीकृतानि सन्ति तथा च एसबीपी-सङ्घस्य विदेशीयभण्डारः ६ सितम्बर् दिनाङ्के ९.५ अरब अमेरिकीडॉलर् इत्येव अभवत् — दुर्बलप्रवाहस्य ऋणस्य च निरन्तरं परिशोधनस्य अभावेऽपि

“तृतीयं, गत-एमपीसी-समागमात् परं सर्वकारीय-प्रतिभूति-उत्पादानाम् गौण-विपण्य-उत्पादने उल्लेखनीयरूपेण न्यूनता अभवत्” इति उक्तवान्, “नवीनतम-नाडी-सर्वेक्षणेषु महङ्गानि अपेक्षितानि, व्यवसायानां विश्वासः च सुधरति, उपभोक्तृणां तु किञ्चित् दुर्गतिः अभवत्” इति

वित्तवर्षे २४ मध्ये एसबीपी व्याजदरं २२प्रतिशतस्य उच्चस्थाने एव स्थापितवान् । अन्तिमेषु मासेषु तया द्वौ क्रमशः कटौतिः प्रवर्तयितौ — प्रारम्भे १५०bps, तदनन्तरं १००bps न्यूनीकरणं — कुलक्षयः २.५ प्रतिशताङ्कं यावत् अभवत्

अद्यैव अन्तर्राष्ट्रीयमुद्राकोषात् (IMF) ७ अरब अमेरिकीडॉलर् ऋणं प्राप्तवान् सर्वकारः आग्रहं कृतवान् यत् एतत् सुनिश्चित्य उपायान् गृह्णाति यत् पाकिस्तानस्य IMF-सङ्घस्य अन्तिमवारं गमनम् भविष्यति, बशर्ते IMF-सङ्घस्य सर्वाणि शर्ताः समये एव पूर्यन्ते।

चालू वित्तवर्षस्य (वित्तवर्षस्य २५) अनुमानितवृद्धिः ३.५ प्रतिशतं भवति, यत् वित्तवर्षे २.४ प्रतिशतं भवति स्म । विशेषज्ञाः मन्यन्ते यत् ऋणस्य व्ययस्य न्यूनीकरणेन निजीक्षेत्रस्य निवेशः प्रोत्साहः भविष्यति, आर्थिकक्रियाकलापः उत्तेजितः भविष्यति, विशेषतः विदेशेषु अवसरान् इच्छन्तीनां पाकिस्तानीनां युवानां कृते अत्यन्तं आवश्यकाः कार्याणि सृज्यन्ते।