नवीदिल्ली, तृणमूलकाङ्ग्रेसेन गुरुवासरे पश्चिमबङ्गस्य राज्यपालस्य सी.वी.आनन्दबोसस्य विरुद्धं निर्वाचनआयोगे शिकायतां दाखिला, यत्र आरोपः अस्ति यत् सः कोलकातानगरे एकस्मिन् कार्यक्रमे तेषां दलस्य प्रतीकं धारयित्वा भाजपापक्षस्य कृते प्रचारं कृतवान्।

मुख्यनिर्वाचनआयुक्तं प्रति शिकायतया टीएमसी इत्यनेन दावितं यत् कोलकातानगरस्य राममन्दिरे th कार्यक्रमे भागं गृह्णन् राज्यपालः वक्षसि "भाजपाचिह्नं धारयन् दृष्टः" इति।

"इदं भवतः दयालुज्ञानं ध्यानं च आनेतुं अस्ति यत् पश्चिमबङ्गराज्यस्य माननीयः राज्यपालः सी वी आनन्द बोसः भारतीयजनतापक्षस्य (भाजपा) कृते अग्रिमजनननिर्वाचनानां कृते प्रचारार्थं स्वस्य उत्तमकार्यालयस्य उपयोगं कुर्वन् अस्ति लोकसभा" इति टीएमसी स्वशिकायतया उक्तवती।

"विशेषतः, 23.01.2024 दिनाङ्के, माननीय राज्यपालः राममन्दिर, सेण्ट्रल् एवेन्यू, कोलकाता इत्यत्र एकस्मिन् publi समारोहे भागं गृह्णन् स्वस्य वक्षसि भाजपा-चिह्नं धारयन् दृष्टः, तदनन्तरं लोकसभानिर्वाचनार्थं भाजपा-पक्षस्य मतं याचयितुम् ," इति दलेन आरोपः कृतः ।

"माननीयराज्यपालस्य आचरणं न केवलं अलोकतान्त्रिकं, तस्य कार्यालये सम्बद्धानां संवैधानिकमूल्यानां उल्लङ्घनं च भवति अपितु राज्ये स्वतन्त्रं, असफलं च निर्वाचनं अपि बाधते" इति ते अवदन्।

टीएमसी इत्यनेन अपि दर्शितं यत् पूर्वं भारतस्य निर्वाचनआयोगेन राजनैतिकदलानां प्रचारार्थं स्वकार्यालयस्य उपयोगं कृतवन्तः राज्यपालाः विरुद्धं कार्यवाही कृता।

"उदाहरणार्थं १९९३ तमे वर्षे आयोगेन हिमाचलप्रदेशस्य पूर्वराज्यपालस्य गुलशेर अहमदस्य विरुद्धं, स्वपुत्रस्य निर्वाचनप्रचारस्य आधिकारिकयन्त्राणां दुरुपयोगस्य विषये कार्यवाही कृता। ईसीआईद्वारा कार्यवाहीयाः शीघ्रमेव अनन्तरं अहमदः स्वपदात् राजीनामा दत्तवान्," इति टीएमसी उक्तवान्‌।

"अधुना २०१९ तमे वर्षे यदा राजस्थानस्य तत्कालीनः राज्यपालः कल्याणसिंहः टिप्पणीं कृतवान् यत् नरेन्द्रमोदी पुनः प्रधानमन्त्रीरूपेण निर्वाचितः भवेत्, तदा th आयोगेन माननीयस्य विरुद्धं एमसीसी इत्यस्य उल्लङ्घनस्य शिकायतां राष्ट्रपतिं प्रति अग्रे प्रेषितवती राज्यपालः तथैव प्रचलति सामान्यनिर्वाचनार्थं समं क्रीडाक्षेत्रं निर्वाहयितुम् अयं आयोगः राज्यपालस्य विरुद्धं समुचितं कार्यवाही करणीयः इति ते अवदन्।

टीएमसी इत्यनेन बोधितं यत् राज्यपालः राष्ट्रपतिस्य नियुक्तः भवति, केन्द्रे राजनैतिकविचारधारायां वा राजनैतिकदृष्टिकोणं वा प्रतिनिधित्वं कर्तुं न अर्हति।

टीएमसी निर्वाचनपरिषदः आग्रहं कृतवान् यत् राज्यपालस्य विरुद्धं समुचितकार्याणि कुर्वन्तु तथा च निर्वाचनप्रक्रियायां "हस्तक्षेपं" न कर्तुं तस्य निरोधं कुर्वन्तु।