मालिगांव (असम) [भारत], कञ्चेनजङ्गा एक्स्प्रेस् दुर्घटनायाः अनन्तरं अष्टानां प्राणानां मृत्योः अनन्तरं २५ जनाः घातिताः च, मंगलवासरे अनेकानि रेलयानानि रद्दीकृतानि, केचन तु मार्गान्तरिताः इति अधिकारिणः अवदन्।

पूर्वोत्तर सीमा रेलवे द्वारा आधिकारिक विज्ञप्ति अनुसार (15719) कटिहार-सिलिगुरी इन्टरसिटी एक्स्प्रेस, (15720) सिलिगुरी-कटिहार इन्टरसिटी एक्स्प्रेस, (12042) न्यू जलपाईगुरी-हावड़ा शतबदी एक्स्प्रेस, (12041) हावड़ा-न्यू जलपैगुरी सहित पांच रेलगाडयः शतबदी एक्स्प्रेस् तथा (१५७२४) सिलिगुरी-जोगबनी इन्टरसिटी एक्स्प्रेस् अद्यत्वे रद्दाः अभवन् ।

नई जलपाईगुरीतः नवीदिल्ली सुपरफास्ट् एक्स्प्रेस् यावत् १२५२३ क्रमाङ्कस्य रेलयानस्य पुनः समयः १२.०० वादने प्रस्थानस्य समयः कृतः इति पूर्वोत्तरसीमा रेलवे मुख्यजनसंपर्कपदाधिकारिणा सब्यसाची दे इत्यनेन विज्ञप्तिः कृता अस्ति।

रेलमार्गानुसारं नवीदिल्लीतः २०५०४--डिब्रुगढराजधानी-एक्सप्रेस्, सिलचरतः १३१७६--सीलेदा-कञ्चनजङ्घा-एक्सप्रेस्, नवजलपैगुरी--नवीदिल्ली-सुपरफास्ट्-एक्सप्रेस्-तः १२५२३ च रेलयानं मार्गान्तरितम्

कटिहार पूर्वोत्तरसीमा रेलवे इत्यस्य मण्डलरेलव्यवस्थापकः (डीआरएम) सुबेन्दुकुमारचौधरी अवदत् यत्, "रात्रौ आरभ्य पुनर्स्थापनकार्यं प्रचलति। एकस्य इञ्जिनस्य पन्थानम् अपलाइनरूपेण द्वयोः मालवाहनयोः, एकेन च शतबदी रेलयानेन सह एनजेपी (नवीन" इति स्थानं प्रति कृतम् जलपैगुरी जंक्शन) कालः।

इदानीं कञ्चनजङ्गा एक्स्प्रेस्, जीर्णोद्धारकार्यं समाप्तं कृत्वा अद्य प्रातःकाले कोलकातानगरस्य सीलडाह इति गन्तव्यस्थानकं प्राप्तवती।

सोमवासरे प्रातः ८.५५ वादने उत्तरबङ्गस्य जलपैगुरीस्थानकस्य समीपे एकः मालवाहकः संकेतस्य अवहेलनां कृत्वा सीलडाह-नगरं गच्छन्त्याः कञ्चनजङ्गा-एक्सप्रेस्-इत्यत्र आहतवती इति कथ्यते। दार्जिलिंगमण्डलस्य फानसिडेवाक्षेत्रे एषः दुर्घटना अभवत् । अस्मिन् दुर्घटने न्यूनातिन्यूनं अष्टजनाः मृताः, २५ तः अधिकाः जनाः घातिताः च ।

रेलयाने दुर्घटनाग्रस्तसमये उपस्थिता एकः यात्री दुःखदघटनायाः स्मरणं कुर्वन्ती चिन्ताम् भयं च प्रकटितवती ।

"यदा एषः दुर्घटना अभवत् तदा अहं S7 मध्ये आसम्। अस्य दुर्घटनायाः अनन्तरं वयं बहु भीताः स्मः। मम मातापितरौ अपि चिन्तिताः सन्ति" इति सा अवदत्।

कोलकातानगरस्य मेयरः फिर्हदहकीमः रेलयानेन आगतानां यात्रिकाणां सह संवादं कृतवान्। महापौरः केन्द्रसर्वकारस्य आलोचनां कृतवान् यत् सः दुर्घटनाविषये "किमपि न कृतवान्" इति

"एतत् दुष्टं यत् केन्द्रसर्वकारः किमपि न करोति। ते (भाजपा-नेतृत्वेन केन्द्रसर्वकारः) जनानां जीवनेन सह क्रीडन्ति, ते कस्यापि घटनायाः प्रतीक्षां कुर्वन्ति। ते अस्मिन् विषये किमर्थं ध्यानं न ददति, किमर्थं ते जनानां मृत्योः प्रतीक्षां कुर्वन्ति?एतत् सर्वं यतोहि ते (भाजपासर्वकारः) रेलमार्गस्य निजीकरणं कर्तुम् इच्छन्ति" इति सः अजोडत्।

बङ्गालस्य मुख्यमन्त्री ममता बनर्जी अपि पूर्वं केन्द्रसर्वकारस्य रेलवेविषये कथिता लापरवाहीविषये आक्षेपं कृतवती।

असमस्य सिलचरतः कोलकातानगरस्य सीलडापर्यन्तं कञ्चनजङ्घा एक्स्प्रेस् इति यानं प्रचलति ।