मुञ्जलः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये लिखितवान् यत्, "सम्प्रति यूनाकैडमी इत्यस्य विषये बहु किमपि कथ्यते।

सः अपि अवदत् यत् edtech फर्मस्य विकासस्य लाभप्रदतायाः च दृष्ट्या सर्वोत्तमवर्षं वर्तते तथा च कम्पनीं चालयितुं बहुवर्षम् अस्ति।

"अभिलेखं ऋजुं कर्तुं यूनाकैडमी इत्यस्य विकासस्य लाभप्रदतायाः च दृष्ट्या सर्वोत्तमवर्षं भविष्यति। अस्माकं कृते अपि बहुवर्षेभ्यः धावनमार्गः अस्ति। वयं दीर्घकालं यावत् यूनाकाडेमी इत्यस्य निर्माणं कुर्मः" इति मुख्याधिकारी अवदत्।

समाचारानुसारं यूनाकैडमी इत्यनेन कोचिंग इन्स्टिट्यूट् एलेन्, एड्टेक् फर्म फिजिक्स वल्लाह, शिक्षासेवाकम्पनी के१२ टेक्नो इत्यादीनां बृहत्शिक्षाप्रशिक्षणकम्पनीनां सम्पर्कः कृतः अस्ति।

स्रोतानां उद्धृत्य टेक्क्रन्च् इत्यस्य मते एड्टेक्-संस्था विपणन-व्यापार-उत्पादयोः १०० कर्मचारिणः, विक्रय-क्षेत्रे च प्रायः १५० कर्मचारिणः मुक्तं करिष्यति

अस्मिन् परिच्छेदेन २०२२ तमस्य वर्षस्य उत्तरार्धात् यूनाकाडेमी-संस्थायाः कुल-कार्य-कटाहः प्रायः २००० इत्येव भवति ।

गतमासे मुञ्जलः एकस्मिन् पोस्ट् मध्ये एड्टेक् फर्म बायजु इत्यस्य पतनस्य विषये टिप्पणीं कृतवान्।

सः अवदत् यत् ब्यजुस् इत्यस्य संस्थापकः समूहस्य मुख्यकार्यकारी च ब्य्जु रवीन्द्रन् स्वं पादपीठे स्थापयित्वा कस्यचित् वचनं श्रोतुं त्यक्त्वा विघ्नानां सामनां कृतवान्।

"ब्यजुः असफलः अभवत् यतः सः कस्यचित् वचनं न शृणोति स्म। सः स्वं पादपीठे स्थापयित्वा श्रवणं त्यक्तवान्। तत् मा कुरुत। कदापि तत् न कुर्वन्तु। सर्वेषां वचनं न शृणुत किन्तु जनाः सन्ति ये भवन्तं कुण्ठितं प्रतिक्रियां दातुं शक्नुवन्ति" इति मुञ्जलः उक्तवान्‌।

"भवद्भ्यः प्रतिक्रिया सर्वदा न रोचते, परन्तु प्रतिक्रियां गृहीत्वा तस्मिन् कार्यं कुर्वन्तु" इति सः अपि अवदत् ।