चण्डीगढ-पञ्जाब-नगरस्य मुख्यमन्त्री भगवन्तसिंहमानः बुधवासरे जम्मू-कश्मीरस्य कथुआ-डोडा-मण्डलेषु आतङ्कवादीनां आक्रमणानां निन्दां कृतवान् यस्मिन् एकः सीआरपीएफ-जवानः मारितः।

अत्र विज्ञप्तौ मानः अवदत् यत् एतादृशानां "राष्ट्रविरोधि" कार्याणां कृते समुचितं उत्तरं दातव्यम् इति।

राष्ट्रस्य एकतायाः अखण्डतायाः च उपरि यत्किमपि आक्रमणं भवति तत् अयुक्तं अनिष्टं च भवति, तस्य प्रतिक्रिया उपयुक्तेन उत्तरेण दातव्या इति सः अवदत्, एतादृशानां आक्रमणानां विफलीकरणेन देशस्य सार्वभौमत्वं सर्वदा समर्थितव्यम् इति च अवदत्।

सः आक्रमणं "कायरं अक्षम्यं च" इति उक्तवान्, अपराधिनां अनुकरणीयं दण्डं च आग्रहं कृतवान् यत् भविष्ये अन्येषां कृते निवारकरूपेण कार्यं करोति

मानः आक्रमणे सीआरपीएफ-जवानस्य वधस्य अपि शोकं कृतवान्, सामान्यतया देशस्य विशेषतया च सैनिकपरिवारस्य कृते अपूरणीयः हानिः इति उक्तवान्।

जे-के-नगरस्य कथुआ-डोडा-मण्डलेषु आतङ्कवादिभिः सह रात्रौ द्वयोः मुठभेड़योः एकः सीआरपीएफ-जवानः मृतः, षट् सुरक्षाकर्मचारिणः च घातिताः।

डोडा-नगरे भदेर्वाह-पथानकोट-मार्गे चटरगल्ला-नगरस्य उपरिभागे आतङ्कवादिनः संयुक्त-जाँच-चौकीयां आक्रमणं कृत्वा राष्ट्रीय-राइफल्स्-सङ्घस्य पञ्च सैनिकाः, एकः विशेषपुलिस-अधिकारी च (एसपीओ) घातितः अभवत्

कठुआमण्डलस्य सैदा सुखालग्रामे प्रातः ३ वादनस्य समीपे छिद्रितस्य आतङ्कवादिनः गोलीकाण्डे केन्द्रीय रिजर्वपुलिसबलस्य जवान कबीरदासः गम्भीररूपेण घातितः इति अधिकारिणः अवदन्।

सैनिकः चिकित्सालयं नीतः यत्र चिकित्साकाले सः चोटैः मृतः ।