चण्डीगढः, पंजाबराज्ये कृषकाणां विरोधस्य सामनां कुर्वन्तः भाजपा-प्रत्याशिनः सोमवासरे दलस्य प्रमुखस्य सुनीलजाखरेण सोमवासरे मुख्यनिर्वाचनपदाधिकारिणः हस्तक्षेपं याचितवान्, दलस्य नामाङ्कितानां कृते "अभियानात् निवृत्तं कर्तुं बाध्यता" इति दावान् अकरोत्।

जाखरः सत्ताधारी एए अन्येषां दलानाम् अभियाने बाधां भारं च जनयितुं "संभाव्यसाझेदारी" इति विषये आशङ्कां प्रकटितवान् o भाजपा उम्मीदवारानाम्।

लोकसभानिर्वाचनार्थं प्रचारं कुर्वन्तः भाजपा-प्रत्याशिनः नेतारः च कृषकाणां विरोधान् अनुभवन्ति स्म ।

विरोधस्य भागत्वेन कृषकाः भाजपानेतृभ्यः प्रश्नान् पृच्छन्ति, तेषां माङ्गल्याः अङ्गीकारं न कृत्वा कृष्णध्वजान् पातयन्ति च।

जाखरस्य नेतृत्वे भाजपानेतृणां प्रतिनिधिमण्डलेन सोमवासरे पंजाबस्य मुख्यनिर्वाचनपदाधिकारिणः सिबिन् सी इत्यस्य ज्ञापनपत्रं प्रदत्तं यत् राज्यस्य यन्त्राणि मतदानस्य मैदानस्य भाजपाप्रत्याशिनां प्रचारस्य अधिकारं सुनिश्चित्य दुर्बलतया असफलतां प्राप्तवन्तः।

प्रचारार्थं समानं मञ्चं न दत्त्वा निर्वाचनप्रक्रिया व्यर्थं भविष्यति इति जखरः दावान् अकरोत्, यस्य पार्श्वे दलस्य नेतारः परमिन्दरब्रा, विनीतजोशी च आसन्।

"यद्यपि भाजपा सदैव कृषकाणां अधिकाराणां कृते स्थितवती अस्ति यत् i संवादं अग्रे गन्तुं मार्गः इति विश्वासं करोति, तथापि पञ्जाबस्य केषुचित् भागेषु अभियानात् निवृत्तं कर्तुं बाध्यमानानां भाजपा उम्मीदवारानाम् विरुद्धं एतादृशाः अनियंत्रितविरोधाः, अप्रत्याशितपरिणामान् अप्रत्याशितघटनानां च कारणं भवितुम् अर्हन्ति हिंसा, संघर्षः च इति जाखरः ज्ञापनपत्रे अवदत्।

"कृषकविरोधस्य वेषस्य अधः असामाजिकतत्त्वानां चोरीकृत्य विनाशं जनयितुं शक्यते इति न निराकर्तुं शक्यते। एतेन प्रक्रियां अन्तिमपरिणामं च अन्यायपूर्णं कृत्वा निर्वाचनं विकृतं भविष्यति" इति सः अवदत्।

जाखरः अवदत् यत् यदि निर्वाचनयन्त्राणि भाजपाविरुद्धं थि "सुनियोजितषड्यंत्रस्य" जाँचार्थं हस्तक्षेपं न कुर्वन्ति तर्हि तत् निर्वाचनं विकृतं करिष्यति येन प्रक्रियां अन्तिमपरिणामं च अन्यायपूर्णं भवति।

"स्वतन्त्रं निष्पक्षं च निर्वाचनं प्रचारस्य अधिकारः च सदैव समृद्धप्रजातन्त्रेषु क्विन्टेस्सेन्सिअल अवयवः एव अस्ति। एतत् पत्रं भवतः संज्ञानं प्रति पूरयितुं पंजाबदेशे भाजपाप्रत्याशिनां प्रचारस्य अधिकारस्य सुमापनस्य प्रायोजितस्य अस्वीकारस्य अस्माकं आशङ्कां प्रकाशयितुं च अस्ति भगवन्तमानस्य नेतृत्वे वर्तमानस्य आप-सरकारस्य अधीनं क्षीणमानस्य कानूनव्यवस्थायाः स्थितिः पृष्ठभूमितः" इति जाखरः अवदत्।

सः पञ्जाबस्य कानूनव्यवस्थायाः स्थितिः क्षीणतां गच्छति इति आरोपं कृतवान्, तथैव भाजपाप्रत्याशिनां कृते प्रचलितानां व्यत्ययानां प्रचारस्य अधिकारस्य अस्वीकारस्य च रेखांकनं कृतवान्।

एच इत्यनेन उक्तं यत्, "पञ्जाब-निर्वाचनकार्यालयस्य, स्टेट् प्रशासनिकस्य, पुलिस-तन्त्रस्य च दायित्वं वर्तते यत् भाजपा-अभ्यर्थीनां प्रचारार्थं स्वस्य लोकतान्त्रिक-अधिकारस्य प्रयोगाय प्रत्येकस्मिन् भागे निर्बाध-प्रवेशः भवतु इति सुनिश्चितं करणीयम्।"

परन्तु सः अजोडत् यत्, अद्यतनकाले दर्जनशः घटनाः तथा च पटियालानगरे विलम्बितघटना, यत्र भाजपाप्रत्याशी (पटियालातः) प्रीनीतकौरस्य th प्रचारकाले एकः कृषकः स्वयमेव मार्गे पतित्वा मृतः, तत्र तत्कालं ध्यानस्य आवश्यकता वर्तते।

भाजपा उम्मीदवारस्य कृते एतादृशानां "व्यवधानानाम्" पटकथानिर्माणे आप, th एसएडी, काङ्ग्रेससहितानाम् राजनैतिकदलानां "साझेदारी" इत्यस्य आशङ्का महती दृश्यते इति जाखरः अवदत्।

राज्यस्य यन्त्राणि, सः अजोडत्, suc बाधानां सुविधायै "नाली"रूपेण कार्यं कर्तुं न शक्नोति।

जखरः अवदत् यत् एते दलाः पञ्जाबे भाजपायाः वर्धमानपदचिह्नानां कारणात् स्पष्टतया "खड़खड़ाहटाः" सन्ति।

राज्यस्य भाजपाप्रमुखेन उक्तं यत्, "राज्यस्य डीजीपी, मुख्यसचिवं चूकानां कृते सूचनां दातुं आवश्यकं यत् भाजपाप्रचारे बाधां जनयति तथा च निर्वाचनक्षेत्रेषु दलस्य उम्मीदवारानाम् सुरक्षायाः कृते प्रवर्धितं खतरा भवति।

निर्वाचनकाले विरोधाः बाधाः च पूर्वानुमतिं सूचनां च विना न भवितुम् अर्हन्ति इति सः अवदत्, भूमौ लेव् इत्यत्र यत् घटते तत् भाजपानां "प्रायोजितलिङ्कस्य" आशङ्कां वर्धयति इति शोचति।

"निर्वाचनस्य समये अस्माकं उम्मीदवारानाम् सुरक्षायाः कृते धमकीम् आशङ्कयामः। सीईओ-कार्यालयः भाजपायाः प्रचारस्य अधिकारं नकारयितुं अन्तर्निहितस्य षड्यंत्रस्य मूकदर्शकः न भवितुम् अर्हति।

"भाजपायाः निर्वाचनप्रक्रियायां राज्येषु च ईसीदलेषु अत्यन्तं विश्वासः अस्ति। उपरि उद्धृततथ्यानि मनसि कृत्वा सीईओ तत्कालं हस्तक्षेपं करिष्यति इति अपेक्षा अस्ति" इति जाखरः अवदत्।